________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र० दे प्रत्यक्षबांधोद्धारः ]
लघुचन्द्रिका ।
न तु वढ्यादिप्रमात्वम् , तथापि दोषासहिता या वयादिविशिष्टज्ञानसामग्री तदधिकरणक्षणाव्यवहितोत्तरक्षणत्वे वह्यादिप्रमावत्त्वव्याप्यतास्वीकारात्तादृशसामग्या प्रमैव जायते । दोषसहितया तु भ्रम एव । वढ्यादिभ्रमत्वेन दौषकायत्वस्य भट्टमते स्वीकारात् । गुरुमते भेदाग्रहसहितयोर्विशेष्यविशेषणप्रमयोरिव प्रमाविषयत्वविशिष्टविशेष्यविशेषणयोर्भेदाग्रहस्यापि भ्रमत्वेन तस्यैव दोषप्रयुक्तत्वादिति कर्ममीमांसकाः । मनस्त्वेन प्रमात्वावच्छिन्नं प्रत्युपादानकारणत्वस्वीकारात् । मनोघटितया सामन्यां प्रमैव जायते । भ्रमत्वावच्छिन्नं प्रति स्वपरिणामाव्यवहितपूर्ववृत्तित्वविशिष्टपल्लवाज्ञानत्वेनोपादानस्वस्वीकारात् । पल्लवाज्ञानदोषादिघटितसामग्या भूम एवेत्यौपनिषदाः । ननु, तथाप्येकस्मित् पर्वते विद्यमानानां नानावहीनामनुमित्यादौ भानं स्यादिति चेत् । स्यादेवेति संक्षेपः । ज्ञानायेति । सौरभत्वसामान्यलक्षणया सर्वेषां सौरभाणां नोक्तज्ञाने भानसम्भवः । सामान्याश्रययत्किञ्चियक्त्यंशे फलीभूतज्ञानकरणेन्द्रियसन्निकर्षस्य लौकिकस्य तया अपेक्षणात् । यदि च तया स नापेक्ष्यते उक्तज्ञाने यावत्सौरभाणां विशेषणतया भानमिष्टमेव । 'यावत्सौरभवृत्तिसौरभत्वाश्रयवञ्चन्दन'मित्याकारकत्वसम्भवात् । मुख्यविशेष्यतासम्बन्धेन चा. क्षुषं तु न सौरभे जायते । तत्सम्बन्धेन तदुत्पत्तौ लौकिकसन्निकर्षस्य हेतुत्वात् विशेष्यतासम्बन्धस्यैव सामान्यज्ञानकार्यतावच्छेदकत्वाञ्चेत्युच्यते, तदा सुरभीत्यादेश्चन्दने सौरभत्वप्रकारकचाक्षुषभ्रमायेत्यर्थः । एवं सुरभित्वेत्यस्य सौरमत्वेत्यर्थः । तथा च चन्दने सौरभत्वभ्रमजनकदोषकाले चन्दनत्वेन सौरभत्वानुमानोपपत्तेः उक्तभ्रमोऽनुमितिरूप. एव । न चाक्षुष इति, ज्ञानं न प्रत्यासक्तिरिति भावः । अन्यथा ज्ञानस्य प्रत्यासक्तित्वे । पक्षप्रत्यक्षेति। न च बहिरिन्द्रियस्य स्वायोग्यमुख्यविशेष्यकज्ञानाजनकत्वेन ‘परमाणूरूपवानि' त्यादिज्ञानस्य चाक्षुषत्वाद्यसम्भवादनुमितित्वमिति वाच्यम् । मानसत्त्वसम्भवा. त् । केवलव्यतिरेकिणि 'पृथिव्यां तदितरभेद' इत्याद्यनुमितौ । तदनभ्युपगमा. त् उक्तानुमित्यस्वीकारात् । न चोक्तानुमितेः स्वीकारेऽपि व्यतिरेकव्याप्तिज्ञानघटितानुमितिसामग्य एव क्लप्तत्वेन तस्या एव बलवत्त्वमायाति । न खन्वयव्याप्तिधीघटितसामग्य इति तदस्वीकारोक्तिः व्यर्थेति वाच्यम् । ताढ शानुमितिस्वीकारे पृथिव्युद्देश्यकप्रथिवीतरभेदविधेयकानुमितिसामग्रीत्वन 'पृथिवी इतरभेदवती' इत्याकारकानुमित्युपधायकान्वयव्याप्तिघटितसामग्यः प्रथिवीविशेष्य. कतदितरभेदनिष्ठालौकिकप्रकारताशालिप्रत्यक्ष प्रति प्रतिबन्धकत्वकल्पनसम्भवेन ता:
For Private and Personal Use Only