________________
Shri Mahavir Jain Aradhana Kendra
११८
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
1
वं मिथ्यात्वविरोधि । न तु चक्षुरादेर्योग्यम् । तद्योग्यमपि सद्रूपब्रह्मतादात्म्यरूपं सत्त्वं न मिथ्यात्वविरोधीति भावः । प्रमाणाप्रवृत्तेः प्रमारूपवृत्तेर्विषयतासम्बन्धेन उत्पादकसामग्य्यभावात् । प्रमाविषयत्वात् विषयितासम्बन्धेन प्रमोत्पत्तेः । तस्य सस्वस्य । तदन्यत्वात् प्रमाविषतयान्यत्वात् । व्यबसायेति । इदं रजतं जानामीत्यस्यां भ्रमस्य प्रमायां व्यवसायांशे रजतस्य विशेषणत्वात् नेदं रजतमित्यस्यां निषेधस्य प्रमायां निषेधांशे रजतस्य विशेपणत्वादित्यर्थः । सर्वस्येति । क्षणिकार्थास्वीकर्तृभिरिति शेषः । अत एव सर्वत्र क्षणिकत्वादिभ्रमविशेष्यत्वादेव | अविषयत्वमपीति । तादृशसत्त्वमित्यनुषज्यते । आत्माश्रयादिति । यद्यपि पूर्वोक्तान्योन्याश्रयस्थले आत्माश्रयत्वमप्यस्ति । प्रकृतेऽप्यन्योन्याश्रयत्वमस्ति । सत्त्वप्रमानिरूपणे तद्विषयत्वरूपसत्त्वनिरूपणं तन्निरूपणे च तादृशनमानिरूपणमिति, तथाप्यन्योन्याश्रयत्वस्य पूर्ववत्मकते ज्ञातुं शक्यत्वादात्माश्रयत्वस्यापि प्रकृतवत् पूर्वं बोद्धुं शक्यत्वादेकैकमुतम् । प्रतिपन्नेत्यादि । त्रैकालिकस्य स्वसत्ताभावस्य स्वधीविशेप्यदेशकालावच्छिन्नत्वरूपेण स्वस्मिन् या धीः 'रजतमत्र नास्ति नासीन्न भविष्यती' त्यादिरूपा । तद्विषयत्वस्य शुक्तिरूप्यादिनिष्ठस्याभाव इत्यर्थः । स्वपदैरेशुक्तिरूप्यादेरेव ग्रहणम् । एतेषां प्रमाविषयत्वादीनामसद्विलक्षणत्वपर्यन्तानामुक्तानाम्। मिथ्यात्वाविरोधित्वेन मिध्यात्वात्यन्ताभावमिथ्यात्ववद्भेदमिथ्यात्वासमानाधिकरणधर्मरूपत्वाभावेन । बाधाभावात् बाधहेत्वाभासस्य त्वया वक्तुमशक्यत्वात् । तत्मत्यक्षेणेति । सत्तायाः प्रत्यक्षसम्भवेऽप्यन्ययोर्न सइत्यपि बोध्यम् । प्रत्यक्षबाधस्यैवोपक्रान्तत्वेनाप्रत्यक्षवाघस्य प्रकृतानुपयोगात् । अस्तित्वेत्यादि । अस्तित्वप्रकारत्वनिरूपितं प्रमाविशेष्यत्वमित्यर्थः । वर्तमानत्वं कालसम्बन्धित्वम् । न तु तत्तत्कालवृत्तित्वम् । अननुगमात् प्रयोजनाभावाच्च । चक्षुराद्ययोग्यत्वेन चेति । अनेन मिथ्यात्वाभावादिरूपपूर्वोक्तस्याप्ययोग्यत्वं सूचितम् । बाधेन तात्विकेति । तात्विकत्वेन कालसम्बन्धस्य निषेधेऽपि कालसम्बन्धत्वेनानिषेधात् । कालसम्बन्धत्वेन निषेधपक्षेऽपि प्रतियोग्यभावयोर्मिनसत्ताकत्वेनाविरोधादित्यर्थः । अनिर्वाच्यं निर्वक्तुमशक्यम् । इह प्रपञ्चे । तथा चावयोन्निर्वचनासामर्थ्ये मामेव प्रति न पर्यनुयोग इति भावः । तुच्छस्येति । स्वसमानसत्ताकाभावप्रतियोगित्वस्यैव परिच्छेदरूपत्वेनेत्यादिः । न च प्रपञ्चेऽपि परिच्छेद इव तदत्यन्ताभावोऽप्यस्ति । परिच्छेदस्य मिथ्यात्वात् । तथा च तुच्छानुधावनं व्यर्थमिति वाच्यम् । परिच्छिन्नभेदस्यैवोक्तत्वेन तस्य प्रपचे विरहात् । अन्यदेव अवाध्यत्वेोपलक्षितस्वरूपत्वमेव । स्वप्रकाशेत्यादि । वस्तुगत्या स्वप्र
For Private and Personal Use Only