________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र०दे आभाससाम्यभङ्गः.]
लघुचन्द्रिका ।
थ्यात्वेन निश्चितत्वात् तादृशदोषाप्रसिद्धिः । एवं दोषत्वस्यैकस्याभावात्तेन रूपेण सर्वदोषाणामनुगमासम्भवः । अन्यतमत्वरूपेण दोषाणां निवेशे अनन्तदोषघटितान्यतमत्वस्य दुर्जेयतापत्तिः । तावदन्यतमत्वव्यक्तः स्वरूपतो निवेशे अविद्याद्यन्यदोषाणामेव तावदन्यतमत्वस्वरूपेण निवेशसम्भवेन अबाध्यान्तवैयर्थ्यापत्तिः । तेन रूपेण साध्यव्यापकताग्राहकतर्काभावश्च । अन्यथा प्रातिभासिकानामन्यतमत्वरूपेणैव तादात्म्यसम्बन्धेनोपाधित्वस्यापत्तिः । किं च स्वान्नादिभ्रमे प्रातीतिकदोषस्यापि सम्भवेन तस्य स्वबाधकजाग्रदादिबोधबाध्यत्वेन साध्यव्यापकत्वहानिश्च । एवमुपाध्यन्तरेष्वपि दोषा बोध्याः ॥ इति लघुचन्द्रिकायां उपाधिभङ्गः ॥
आभाससाम्यमिति । उक्तानुमानाभासः यथा न साधकः, तथा प्रपञ्चमिथ्यात्वानुमानमित्यर्थः । प्रपञ्चमिथ्यात्वानुमाने नानुपपत्तिः । उक्तानुमाने तु सास्तीत्यतो न तयोः साम्यमित्याशयेनाह-जगत इत्यादि । जगतो व्यावहारिकमात्रस्य । व्यावहारिकसत्त्वेति । अज्ञातसत्त्वेत्यर्थः । व्यवहारोति । चक्षुरादिजन्यवृत्तिप्रत्यभिज्ञानादीत्यर्थः । अज्ञातत्वावच्छेदकघटाद्यस्वीकारे चक्षुरादिजन्यवृत्तेविषयेन्द्रियसम्बन्धजन्याया अनुपपत्तिः । पूर्वदृष्टस्य दृश्यमानेनैक्यप्रत्यभिज्ञादेश्चानुपपत्तिरिति भावः । अप्रयोजक इति । मिथ्यात्वाभावेऽपि ब्रह्मणि मिथ्याभूतवृत्तिविषयत्वस्य सम्भवादिति भावः । ब्रह्मणस्साक्षित्वादिना तत्र बाधकप्रमाणं नावतरतीत्यपि बोध्यम् । तच्चेति । सत्तादात्म्यतत्वान्यतरवत्त्वरूपमुक्तार्हत्वम् । निर्धर्मके शुद्धब्रह्मणि नास्ति । किं तु तदुपहितब्रह्मणीत्यर्थः । शुढे स्वीकृतमपि तदप्रयोजकमित्याशयेनाह-शून्यवादस्येति । दृग्दृश्ययोस्तादात्म्यमनुपपन्नम् । तस्य हि सम्बन्धान्तरसत्त्वे तस्यापि सम्बन्धान्तरमित्यनवस्था । सम्बन्धान्तरासत्त्वे तु न तस्य सम्बन्धत्वमुपपद्यते । असम्बन्धत्वात् । अतस्तस्य मिथ्यात्वं स्वीक्रियते । तथा च स्वप्नेन्द्रनालादाविवानुपपत्तिः न दोष इत्यसम्बन्धस्याऽपि सम्बन्धत्वम् । एवं तस्येव तदनुयोगित्वप्रतियोगित्वविशिष्टरूपेण दृश्यदृशोरपि मिथ्यात्वं युक्तम् । शुद्धायास्तु दृशस्तदसंसर्गेण न मिथ्यात्वसिद्धिः । ढग्दृश्यसम्बन्धानुपपत्तिरूपतर्कस्य तादृशसम्बन्धानुयोगिप्रतियोगिनोरेव मिथ्यात्वप्रापकत्वात् । अत एवोक्तं आचार्यैौद्धाधिकारे–'तस्यासंसृष्टत्वेनं न तत्र तर्कावतारः । तस्य संसृष्टमादायैव प्रवृत्तेः।' इति ॥
॥ इति लघुचन्द्रिकायां आभाससाम्यभङ्गः ॥ चक्षुरादीति । चक्षुरादिरूपं यदध्यक्षं प्रत्यक्षप्रमाणं, तद्योग्यस्य मिथ्यात्वविरोधिनः सत्त्वस्य निरूपणासम्भवादित्यर्थः । मिथ्यात्वाभावरूपं स.
For Private and Personal Use Only