________________
Shri Mahavir Jain Aradhana Kendra
११६
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
मिन्युक्तेरज्ञातार्थ एव श्रुतितात्पयाक्तेः साधनत्वादिविशिष्टतया यागादाविव मिध्यात्वविशिष्टतया दृश्यमात्रे श्रुतितात्पर्यात् साध्याव्यापकत्वापत्तेः परमतात्पयमेव निवेश्यमिति भावः । ( दोषजन्यधीविषयत्वं परोक्तं साधनव्यापकम् । प्रतिभासमात्रशरीरत्वं अज्ञानविषयतानवच्छेदकत्वं प्रातीतिके सर्वत्र स्वकालावच्छेदेनास्ति । स्वकालान्यकालावच्छेदेन तत्रोक्तविषयतावच्छेदकत्वम् । तथा च तदनवच्छेदकत्वं साध्यं व्यामोति । न तु साधनमिति भावः । परेषां माध्वानाम् । शु क्तिरूप्यादीनामत्यन्तासत्त्वेन तेषु तदसिद्धेः । अपरोक्षतया भासमान एव ह्यज्ञानविषयतानवच्छेदकत्वं नित्यपरोक्षे त्वली के तत् न भातीति प्रत्ययादज्ञानविषयतावच्छेदकत्वमेव । न च शुक्तिरूप्यत्वादिकं दोषवशादपरोक्ष भ्रमकाले अपरोक्षतया मातीति तदा अज्ञानविषयतानवच्छेदकत्वं सम्भवति । कालान्तरे तु उक्तविषयतावच्छेदकत्वम् । न भातीति प्रत्ययात् इति वाच्यम् । कालस्यालीकासम्बन्धित्वेनावच्छेदकत्वासम्भवात्। तस्मादधिष्ठानतादात्म्यादेव भातीति प्रत्ययो भ्रमविषय इति साध्याव्यापकत्वमित्यर्थः । न चात्यन्तासत्त्वादेव नाज्ञानविषयतावच्छेदकत्वम् । उक्तविषयता हि चित्येव वाच्या । विषयासम्बन्धस्य त्वलोकस्य तदवच्छेदकत्वासम्भव इति वाच्यम् । असम्बद्धस्याप्यलीकस्यातीतानागतयोरिव ज्ञानविषयितायामिवाज्ञानविषयितायामप्यवच्छेदकत्वसम्भवात् । ) स्वकालत्वव्यापकस्वधीकत्वं प्रतिभासमात्रशरीरत्वमित्युक्तावपि शुक्तिरूप्यादौ तदसिद्धिः । असतः स्वकालाप्रसिद्धेः । चकारः उक्तोपाधिषु दोषान्तरसमुच्चायकः । तथा हि स्वबाधकेत्यादौ स्वबाधकबाध्यत्वं यदि स्वजनकाज्ञाननिवर्तक निवर्त्यत्वं तदा जनकत्वस्य स्वावच्छेदकघटितत्वात् स्वजनकत्वस्य शुक्त्यवच्छिन्नचिद्विषयकाज्ञानत्वादिरूपावच्छेदकभेदेन भिन्नत्वात् स्वनिवृत्तिजनकत्वस्य शुक्तित्वप्रकार केदविशेष्यकत्वादिरूपावच्छेदकभेदेन भिन्नत्वादननुगमः । न हि स्वत्वस्यानुगतत्वेऽपि तदनुगमसम्भवः । द्रव्यजनंकतात्वेन रूपेण कपालतन्तुत्वाद्यवच्छिन्नजनकतानामनुगमापत्तेः । पल्लवाज्ञानास्वी - कारपक्षे शक्तिरूप्यादिबाधकब्रह्मज्ञानावाध्यदोषाप्रसिद्धिः । यदि च स्वबाधकबाध्यत्वं स्वमिथ्यात्वनिश्चयनिश्चितमिथ्यात्वकत्वं तदा निश्चयत्वस्य तत्तद्धर्मितावच्छेदकादिभेदेन नानात्वादननुगमः । 'नेह नानास्ती' त्यादिश्रुत्यादिना दृश्यमात्रस्य मि
"
१. 'प्रतिभासमात्रेति । दोषजन्यधीविषयत्वं परोक्तं साधनव्यापकम् । प्रतिभासमात्रशरीरत्वं अज्ञानविषयानवच्छेदकत्वं प्रातीतिक एव सत्त्वात् साध्य व्याप्नोति । न तु साधनमिति भावः । परेषां माध्वानाम् । शुक्तिरूप्यादीनामत्यन्तासत्त्वेन तेषु तदसिद्धेः साध्याव्यापकत्वमित्यर्थः । न च अत्यन्तासत्त्वादेव तत्र नाज्ञानविषयावच्छेदकत्वमिति वाच्यम् । असतः सत्त्वेन धीवादिनां भवतां तत्सम्भवात् 'शशशृङ्गं सदि' ति धीवत् शशशृङ्गाज्ञानस्य युक्तत्वात् ।' इति क.ख. पाठः ।
For Private and Personal Use Only