________________
Shri Mahavir Jain Aradhana Kendra
११२
www.kobatirth.org
अद्वैतमञ्जरी
Acharya Shri Kailassagarsuri Gyanmandir
।
व्यर्थेति वाच्यम् । यद्युक्तसर्पादेर्नोपस्थितिः, तदापि तत्रैतत्तन्त्वित्यादिव्याविलाहकतकाभावात् उक्तोपाधेः सन्दिग्धोपाधित्वमित्याशयेन तथोक्तेः सार्थक्यात् । ननु, मिथ्यात्वघटके अत्यन्ताभावे तात्विकत्वस्वीकारे अद्वैतश्रुतिविरोधः । न च ब्रह्मस्वरूपत्वस्य तत्र स्वीकारान्न स इति वाच्यम् । मण्डनमते भावाद्वैतस्वीकारेणैव तत्परिहारात् । उक्तस्वीकारे च श्रुतिसङ्कोचेन विरोधस्य स्फुटत्वात् । किं च अभावस्य सत्यत्वे तत्राभावत्वस्य ब्रह्मणि चाभावसम्बन्धस्यावश्यवाच्यत्वात् भावाद्वैतमपि दुर्लभमिति चेन्न । अभावत्वस्याभावाश्रयत्वादेश्च स्वाश्रयरूपत्वात् । न च द्वितीयाभ:वस्य तात्विकत्वं तत्त्वावेदक प्रमाणवेद्यत्वाद्वाच्यम् । तादृशप्रमाणं च श्रुतिरेव वाच्यम्। तथा चानुपपत्तिः । 'एकमेवाद्वितीय' मित्यादिवाक्यस्याखण्डार्थकत्वेन अभावसम्बन्धाप्रमापकत्वादिति वाच्यम् । मिथ्यात्वानुमाने स्वसमानाधिकरणस्य स्वाधिकसत्ताकात्यन्ताभावस्य मण्डनमते साध्ये निवेशेन तस्यैव तत्त्वावेदकत्वात् तात्विकद्वैताभावविषयकत्वादेव हि तस्य द्वैतग्राहकप्रत्यक्षादिबाधकत्वमिति मण्डनाभिप्रायः । किं च तत्त्वज्ञानोद्देशेन मुमुक्षूणां प्रवृत्तेस्तत्त्वज्ञानकार्योऽविद्याध्वंसस्तात्विको वाच्यः । तस्य मिथ्यात्वे तत्त्वधी बाध्यत्वेन तत्कार्यत्वानुपपत्तेः । एवं च मिथ्यात्वघटकोऽत्यन्ताभावो विद्याध्वंसश्च मण्डनमते तात्विकः । न त्वभावान्तरम् | अभावत्वस्यातिरिक्तत्वस्वीकारे तदपि मिथ्या । प्रतियोगिताया इवानुयोगिताविशेषरूपस्य तस्य मिथ्यात्वसम्भवात् । दृश्यत्वादिकं घोक्ताभावव्यावृत्तमेव मिथ्यात्वे हेतुरिति न व्यभिचारः । तस्मात् मण्डनमतमप्यदोषम् ॥
1
॥ इति लघुचन्द्रिकायां अंशित्वहेतूपपत्तिः ॥ स्वबाधकेत्यादि । यत्रोपाधिः स्थाप्यः सः स्वपदार्थः शुक्तिरूप्यादिः । तद्वाधकत्वेनाभिमतं 'इयं शुक्ति' रित्यादिज्ञानम् । तदबाध्यदोषप्रयुक्तं भानं शुक्तिरूप्यादेर्यस्य तत्त्वं तत्रैव साध्यव्यापकम् । वियदादेस्तु स्वबाधकावाध्यदोषाप्रसिद्ध्या शुक्तिरूप्यादावेव प्रसिद्धं तत् वियदादिनिष्ठसाधनाव्यापकं बोध्यम् । पूर्वपक्षिणा माध्वेन शुक्तिरूप्यादेरलीकत्वस्वीकारात्तद्वाधकं न स्वीक्रियते । अतोऽभिमतेत्युक्तम् । स्वबाधकत्वेन सिद्धान्त्यभिमतेत्यर्थः । तथा च सिद्धान्तिना तद्वाधकस्वीकारात्तं प्रत्यु कोपाधिर्वक्तुं शक्यते । तस्योपांधिज्ञानात् कार्यसम्भवादिति भावः । स्वबाधकावा - ध्यबाधकमिति । स्वं शुक्तिरूप्यादि । तद्वाधकं शुक्तिज्ञानादि । तदबाध्यं बाधकं 'नात्र रूप्य' मित्यादिज्ञानम् । तादृशबाधकं प्रति निषेध्यत्वेन विषयः शुक्तिरूप्यादिः । स्वबाधकाबाध्यविषयत्वं वियदादावप्यस्ति । तादृशचिद्विषयत्वस्य तत्र सत्त्वात् । अतो बाधकं प्रति निषेध्यत्वेनेति । तथा च स्वबाधक बाध्यस्वाभावधीर्यस्य तत्त्वं
For Private and Personal Use Only
هه لمه