________________
Shri Mahavir Jain Aradhana Kendra
શ્
www.kobatirth.org
भद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
बांधे तु सम्भवत्क्षणान्तरावच्छिन्नत्वेन यथा पाकरक्ते घटे 'श्यामोऽय' मिति धीः पाकपूक्षणावच्छिन्नत्वेन श्यामत्वं गृह्णाति स्मृतिः स्वकारणची गृहीतकालावच्छिन्नं स्वविषयम् । आदिभिरित्यादिपदात् तार्किकादिमते प्रत्यक्षे सन्निकर्षसत्त्वात् सत्ताजातिर्भात्येव । अनुमित्यादिज्ञानेऽपि सत्ताविशिष्टतया नियमतो वह्रचाद्यनुभवात्तद्भाननियमो वाच्यः । अत एव 'पर्वतादौ वहयादिकं सन्न वे' त्यादिसंशयानामनुमित्यादिस्थलेऽनुत्पादः । नन्वास्तामनुभवसिद्धं सत्तायास्सर्वधीविषयत्वम् । कथं तु तदुपपद्यते । केवलवह्निव्याप्त्यादिज्ञानात् सत्ताविशिष्टवह्न्याद्यनुमित्यादेरसम्भवादिति चेन्न । व्याप्त्यादिज्ञानेऽपि सद्वह्यादिभानाभ्युपगमात् । वह्निः न सन्नित्यादिधीकालेऽपि सत्तावह्नित्वयोरेकत्र द्वयमिति रीत्या प्रकारत्वसम्भवात् । सत्तायामवृत्तित्वज्ञानकाले सत्ताप्रकारकज्ञानानुत्पादेऽपि वह्निविशिष्टसत्ताप्रकारकानुमित्यादिसम्भवात् तादृशानुमित्यादौ वहयादेर्विशेषणत्वेन पर्वतादौ प्रकारत्वसम्भवात् व्याप्तिज्ञानेऽपि सत्ताव्याप्तेर्भानस्वीकारात् । आस्तां वा तत्र वहौ सत्ताया अभानाद्वहेरप्यभानम् । पर्वतादौ सत्ताभासक सामग्रीसहिताया एव सामग्रया वहचाद्विभासकत्व स्वीकारात् । नव्यप्राभाकरमते विषयभासकसामग्र्या एव ज्ञानग्राहकत्वस्येव मीमांसकमते कालिग्राहक सामन्याः कालग्राहकत्वस्येव च सत्ताश्रयग्राहकसामग्य्यास्सत्ताग्राहकत्वसम्भवाच्चेति भावः । आवरणेन घटाद्यवच्छिवावरणेन । प्रतिरुद्धेति । घटाद्यवच्छेदेन प्रतिरुद्धेत्यर्थः । ब्रह्म सद्रूपम् । घटाद्याकारवृत्येति शेषः । स्वभावायोग्यं इन्द्रियेण गृहीतुमशक्यम् । श्रोत्रस्य हि शब्दशब्दत्वादिप्रत्यक्ष प्रत्येव शक्तिः । न तु नभोग्रहेऽपि । चक्षुस्त्वग्भ्यां तु द्रव्यप्रत्यक्षजनने रूपस्पर्शापेक्षणात् नीरूपस्पर्शस्य नभसो न ताभ्यां प्रत्यक्षमिति भावः । नन्वेवं ताभ्यां सद्रूपं द्रव्यमपि गृहीतुमशक्यम् । रूपस्पर्शाभावात्तत्राह - यद्वेति । रूपापेक्षा समवायेन रूपं कारणम् । ननु, परिमाणवत्यपि ब्रह्मणि परमार्थतस्तत्प्रतिषेधात् ब्रह्म द्रव्यमेव । तत्राह — अस्तु वेति । अच्यस्तद्रव्यत्ववति अद्ध्यस्तेन सम्बन्धेन द्रव्यत्ववति । धर्म्यन्यूनसत्ताकद्रव्यत्ववति धर्म्यन्यूनसत्ताकसम्बन्धेन द्रव्यत्ववति । यथाश्रुते कर्मधारयान्मतुपोऽसाधुत्वं द्रव्यनिष्टद्रव्यत्वस्य गुणादौ संसर्गाध्यासेऽपि तादृशगुणचाक्षुषे रूपानपेक्षणात् असङ्गतिश्च । स्वसमसत्ताकसम्बन्धेन द्रव्यत्ववतीति फलितार्थः । चक्षुः चक्षुरादि । रूपं रूपादि । वस्तुतस्तु ब्रह्मणश्चाक्षुषादिप्रत्ययविषयत्वेऽपि नास्माकं क्षतिः । घटादिविषयकवृत्त्यापि घटाद्यवच्छेदेन सद्रूपस्यावरणाभिभवात् घटादौ सद्रूपतादात्म्यमानसम्भवेन प्रकृतानुमानेऽनुपपत्त्यभावात् । अज्ञाताविषयकत्वेऽपि घटाद्याकारवृत्तेरज्ञाततावच्छेदकाविषयकत्वेन प्रमात्वसम्भवा
For Private and Personal Use Only
-