________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
९४
अद्वैतमञ्जरी
त्पत्तिद्वितीयक्षणे अर्थसत्त्वानियमादयोगिजीवज्ञानेऽपि व्यभिचारसम्भवः । तथापि स्वोत्पत्त्यव्यवहितपूर्वत्वसमानाधिकरणकालिकसम्बन्धेन यदा अपरोक्षज्ञानं, तदा अर्थ इत्युक्तावयोगिजीवज्ञाने व्यभिचारामावाद्योगीत्युक्तम् । न च ज्ञानत्वोपलक्षितस्य चैतन्यस्य तादृशसम्बन्धाप्रसिद्ध्या सिद्धान्तिनस्तादृशव्याप्तिर्न क्षतिकरीति वाच्यम् । तादृशव्याप्त्यनिर्वाहस्यैव सिद्धान्तिनं प्रति दोषत्वात् । ऐन्द्रियकं यस्यार्थस्येन्द्रियसन्निकर्षेण जन्यं ज्ञानमुक्तसम्बन्धेन यदा तदा सोऽर्थ इत्यर्थः । ननु, यदेत्यादि । अपरोक्षज्ञानस्य वृत्तिरूपस्य द्रव्यगुणादिविषयेषु संयोगसंयुक्तसमवायादिसम्बन्धेनावच्छेदकतासम्बन्धेन वोत्पत्तिस्वीकारात् । भवन्मते यदा स्वोत्पत्तिविशिष्टकालिकसम्बन्धेन यदर्थस्यापरोक्षज्ञानं, तदा सोऽर्थ इति व्याप्तिर्वाच्या। अत एव भवन्मते 'इदं रजत'मित्यादिभ्रमस्थले अनिर्वाच्यरजतादेश्शुक्त्याद्यवच्छिन्नचैतन्ये उत्पत्तिः स्वीक्रियते । तां विना हि संयोगादिसम्बन्धेन अवच्छेदकतासम्बन्धेन वा रजतादौ तदाकाराविद्यावृत्तेरुत्पत्त्यसम्भवः । रजतादेस्तादृशोत्पत्तौ स्वीकृतायां तु आकाराख्यविषयतासम्बन्धेनाविद्यावृत्ति प्रति स्वपरिणामनिष्ठेन यत्किञ्चिज्ज्ञानीयविषयतासम्बन्धेनाविद्यापा हेतुत्वात् । तेन सम्बन्धेन रजतादौ तदुत्पत्तिपूर्वमविद्यायास्सत्त्वादाकाराख्यविषयतासम्बन्धेनाविद्यावृत्त्युत्पत्तिसम्भव इति भावः । इत्यनुसन्धीयमानं इदमवच्छिन्नचित्तादात्म्यविशिष्टरजतनिष्ठतया ज्ञायमानम् । तथा च यादृशं रजतं भ्रमेण विषयीक्रियते तादृशमेव तत् सिध्यति । ज्ञानस्य स्वविषयशूरत्वात् । व्यवहारकाल एव तद्वाधाब्यावहारिकत्वं परं तस्य न स्वीक्रियते । किं तु प्रातीतिकत्वम् । तादृशस्य तस्य भ्रमेणासिद्धौ घटादेरपि रूपादिमतः सिद्धिर्न स्यात् । तद्ज्ञानस्यापि अद्वैतभुत्यादिना बाधात् । यद्वा इत्यनुसम्धीयमानं इदं चित्तादात्म्यरू पविषयतावच्छिन्नं यत् रजतचित्तादात्म्यरूपविषयत्वं तादृशत्वेन ज्ञायमानम् । तथा च देशान्तरस्थस्य रजतादे मे माने तदीयचित्तादात्म्यस्येदंचित्तादात्म्यावच्छिनत्वासम्मवेन शुक्त्याद्यवच्छिन्नचिति रजताद्युत्पत्तिः स्वीक्रियत इति भावः । अ. परोक्षज्ञानस्यार्थव्याप्तता नानिर्वाच्यरजताद्युत्पत्तिसाधिका । परोक्षभूमे तदभावात् । अतोऽस्मदुक्तयुक्तिरेव भूममात्रे तत्साधिकेत्याशयेनाह-अत एवेत्यादि । भवदुक्तयुक्तिर्जन्यापरोक्षज्ञानान्तर्भावेनैव व्याप्तिसाधिका । सा च नास्मदनिष्टा । वृत्त्यवच्छिन्नचिद्रपस्य जन्यत्वेनार्थव्याप्यताया उक्तरीत्या मयापि स्वीकारात् ।
१. तदाकाराविद्याइतरुत्पत्त्यसम्भवेन शुक्त्यायवच्छेदेन जायमानाविद्यापत्तिरूपापरोक्षज्ञानस्य रजतादेः संयोगेनावच्छेदकतारूपेण वा सम्बन्धेनासम्बन्धित्वात् भ्रमस्थले रजतादिसम्बन्ध्यपरोक्षजा नाप्रसिद्ध्या तस्य रजतादिव्यप्यस्वासम्मवात् । न हि रजतादेरपरोक्षज्ञानेनान्यः सम्बन्धोऽस्ति । वि. षयपायाः विवेत्ययोरेव स्वीकारातू आकाराच्यमुख्यविषयतायाः नव्यैरेव स्वीकाराय।' इति ख.ग.पाठः
For Private and Personal Use Only