________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्र ० दे जडत्वनिरुक्तिः ।
लघुचन्द्रिका ।
शुद्धजातिप्रकाशस्य व्यक्तिप्रकाशव्याप्यत्वेऽपीति यावत् । कदाचित्तदसम्बन्धवत् गोत्वादेरश्वादौ संसर्गारोपकाले गोत्वादौ गवादिव्यक्तेर्निरूप्यत्वरूपसम्बन्धाभाववत् । उपपत्तेः ज्ञानत्वोपलक्षितस्य कदाचिद्विषयादिनिरूप्यत्वेऽपि कदाचिद्विषयाद्यनिरूप्यत्वोपपत्तेः । तथा च भ्रमभिन्नजातिप्रत्यक्षत्वस्य व्यक्तिप्रत्यक्षत्वव्याप्यत्ववत् ज्ञानत्वविशिष्ट प्रकाशत्वस्य विषयादिप्रकाशत्वव्याप्यत्वम् । न तु ज्ञानत्वोपलक्षितप्रकाशत्वस्य । ताढशप्रत्यक्षीय नातिविषयतायाः व्यक्तिविषयतानिरूपितत्वनियमवत् ज्ञानत्वविशिष्टविषयताया विषयवैशिष्ट्यविषयतानिरूपितत्वनियमइति भावः । शुद्धज्ञानस्वरूपस्य विषयाद्यविशेषितरूपेण भाने शुद्धजातेः व्यक्त्यविशेषितरूपेण भानं सुसटशो दृष्टान्त इति स एवोक्तः । प्रागभावादेस्तु प्रागभावत्वादिविशिष्टरूपेणैव ज्ञानम् । न तु तद्विशिष्टशुद्धरूपेण । अत एव सुषुप्तौ 'न किञ्चिदवेदिष'मिति सविषयकत्वाज्ञानत्वरूपाभ्यामेवाज्ञानस्य भानम् । न तु शुद्धरूपेणेति भावः । ननु, नाश्वादौ गोत्वादेः भ्रमप्रत्यक्षमस्ति । किं तु गवादेस्तादात्म्यारोप एव । तथा च नोक्तदृष्टान्तसम्भव इति चेन्न । 'पटे घटत्वप्रकारकं घट इत्याकारकं ज्ञानं भवतु' इत्याकारके विषयान्तरजिज्ञासादिरूपे प्रतिबन्धके सति जायमाने प्रत्यक्षे घटादिभानासम्भवात् । यथाश्रुतं तु तदसम्बन्धवदित्यसङ्गतम् । विषयादिनिरूप्यत्वनियमपुरस्कारेण कृतस्य पूर्वपक्षस्य दृष्टान्तेनानुद्वारात् । न च यथोक्तव्याख्यानेऽपि दृष्टान्तासम्भवः । शुद्धजातेः कदाचियक्तिनिरूप्यत्वात् ज्ञानत्वोपलक्षितस्य कदाचिदपि विषयादिनिरूप्यत्वस्याभावात् ज्ञानत्वविशिष्टस्यैव कदाचिद्विषयादिनिरूप्यत्वादिति वाच्यम् । ज्ञानत्वतदुपलक्षितव्यक्त्योस्सविकल्पकैकवेद्यत्वमते ज्ञानत्वविशिष्टस्य विषयादिनिरूप्यत्वेऽपि तयोस्तदस्वीकारमते ज्ञानत्वांशे निर्विकल्पकस्य विषयाद्यंशे सविकल्पकस्य ज्ञानत्वोपलक्षितविशेष्यकप्रत्यक्षस्य स्वीकारेण ज्ञानत्वोपलक्षितस्य विषयादिनिरूप्यत्वसम्भवात् । तस्मात् कदाचित्पदावृत्त्या यथोक्तव्याख्यानमतिरम्यम् । अत एव मोक्षे ज्ञेयसामान्यस्य ज्ञातुश्चाप्रकाशेऽपि ज्ञानत्वोपलक्षितस्य प्रकाशादेव । ज्ञानस्य ज्ञानत्वोपलक्षितस्य ! स्वाभाविकं अनारोपितम् । ईश्वरज्ञाने चेति । परमते ईश्वरज्ञानस्यानन्यत्वान्मन्मतेऽपि इन्द्रियसन्निकर्षस्येव विषयस्यापि तत्राहेतुत्वात्तदभावो बोधः । यदाज्ञानमित्यादि । यदा यस्यार्थस्य जानम्, तदासोऽर्थ इत्यर्थः । पूर्ववत् परोक्षज्ञाने ज्ञेयजन्यत्वाभाववत् । दूरोत । ज्ञातरि ज्ञानवत्यर्थाभावात् । यदापरोक्षेत्यादि । पूर्ववद्यस्यार्थस्येत्यादि बोध्यम् । योगिज्ञान इति। परमतमाश्रित्य । स्वमते तु तस्य नापरोक्षत्वमिति वक्ष्यते । यद्यपि ज्ञानस्यो
For Private and Personal Use Only