________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
श्रुत्वा प्रगाढं पांडित्यं भव्यलोकप्रशंसितम् ।
पूज्य श्रीकुलचन्द्रस्य सूरीश्वरमहामुनेः ॥४६॥ तदन्तिकं समागत्य वार्तालापं विधाय च ।
धर्ममध्यात्मिकं साधं गुरुणा तत्ववेदिना ॥४७॥ प्रमुदितो गुरुत्वेन तमङ्गीकृत्य नित्यशः ।
समागत्य गुरोः पावं वार्तालापं च धार्मिकम् ॥४८॥ क्रमात्स जैनतत्वज्ञः संजातो रचितं पुनः ।
तेन सन्यासिना जैनबिन्दुशास्त्रं मनोहरम् ॥४९॥ प्रशस्तशास्त्राम्बुनिधि निमनो विशालनेत्रोऽतिविचारदक्षः। जिह्वां निजां काष्ठगृहे विधाय सदा सदाचारसमाजमध्ये ॥५०॥ आसंशये संततशांतचित्तः स्तुवन् गुणान् काशिनरेशपावें । क्रमो विनीतः खलु काष्ठजिह्वः एकोऽत्र वादीन्द्रचूडामणिनिमः।५१॥ सूरीश्वगे विश्वविमोहको हि समागतोस्ति तटिनीतटे भो !। विलोकनीयो भवतामवश्यः सतां हि सङ्गोमुविदुर्लभोऽस्ति । ५२।। निशम्य श्लाघां तु सूरीश्वरस्य श्रीपूज्यपादस्य गुरोर्मुखाद्धि । सम्मानयित्वा हि नराधिपेन आकारयामास प्रमोदमेदुरात् ॥५३॥ प्राज्ञापितास्तु विवादतत्पराः नामांकिता हि नृपतेः समायाम् । सच्छाब्दिकाः न्यायप्रगलभकाश्च दृष्ट्वा सरि चेतसि संविदध्युः॥५४॥
For Private And Personal Use Only