________________
Shri Mahavir Jain Aradhana Kendra
૨૪૪
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
खेदी चेदीश्वरोभृदुरुभयतरलः कुन्तलः कामरूपः
कामं निष्कामरुपः कलहकलहयच्छेदशीर्णो दशार्णः । काम्बोजस्त्र (*) टयदोजः स्थितिरतिसरलः केरल: सूरसेनस्वामी निःशूरसेनः प्रसरति परितो यत्र दिग्जैत्रयात्रे ॥ १२॥
रम्य सर्वविषयाद्भुतलक्ष्मीकानना शिखरिजातिमनोन्या (ज्ञा) । प्रेयसी मदनदेवीर मन्दं त ( ) स्य संमदमदत्त महीव ॥ १३ ॥
किं नो स्वप्नतयाथ निर्जरतया मृत्युंजयत्वेन वा नित्यं दैत्यजयोद्यमेन नयतः प्राणप्रियाकेलयः । इत्यर्ति सदा रणैर्दनुजनुर्निर्धारणैर्द्वारुणै
लुम्पत्यत्र (*)सुतोऽस्य वीरधवलो भारं बभार क्षितेः ॥ १४ ॥
श्रीदेव्या नव्यनीलोत्पलदलपटली कल्पिता केलिशय्या
स्फुर्जबाहूष्मवह्नोर्निखिलरिपुवनप्रोषिणो धूमपंक्तिः । वीरत्वे दृष्टिदोषोच्छु ( )यविलयकृते कज्जलस्यांकलेषा (खा) पाणौ कृष्टारिलक्ष्म्याः श्लथतरकबरी यस्य रेजेऽसियष्टिः ॥ १५ ॥
भूपस्यास्य प्रतापं भुवनमभिभविष्यन्तमत्यन्ततापं
जाने ज्ञानेन मत्वा पृथुदवथुभिया पूर्वमेव प्रतेने । (*) वह्निर्वेश्माग्रभाले शशिकर शिशिरस्वर्धुनीसन्निधाने
वार्द्धावौव निवासं पुनरिह मिहिरो मज्जनोन्मञ्जनानि ॥ १६ ॥
गौरीभृतभृजङ्गमरुचिरा रुचिपीतकालकूटघटाः ।
अकलङ्कितविधृत्यविधुर्यत्की(*)र्त्तिर्जयति शिवमृर्त्तिः ॥ १७॥
For Private and Personal Use Only
परिशिष्ट ओ