________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२४५
परिशिष्ट ओ बहुविग्रहसङ्गरचितमहसा धनपरमहेलया श्रितया।
जयलक्ष्म्येव सदेव्या वयजलदेव्या दिदेव नरदेवः॥१८॥
तस्मिन् शम्भुसभासदां विदधति प्रौढप्रभावप्रभा
प्राग्भारैः परमेश(*) दर्शनपरानन्दस्पृशां विस्मयम् । तजन्मा जगतीपतिविजयते विश्वत्रयीविश्रुतः
श्रीमान विश्वलदेव इत्यरिबलस्वान्तेषु शल्यं क्षिपन ॥१९॥
यं युद्धसजमिव चापधरं निरीक्ष्य स्वप्ने विपक्षनृपतिः प्रति . . . .
(1) .... .... .... । ..... .... .... तो जातं विघ्नविध्वंसदैवतं ॥१॥ शठ
दलकमठेन ग्रावसङ्घातमुक्तं प्रशमकुलिशवढेः
(2) .... .... .... .... .... .... .... .... श्रियं वः ॥२॥औदा
सिन्येन येनेह विजितारातिवाहिनी।पार्श्वनाथजिनं नौमि कौमारं मारसंस्तुतम् ॥३॥
(3) .... .... .... .... .... .... .... .... दिनोदयं स चक्रे गुरु
गगनाभ्युदितः सहस्रकीर्तिः॥४॥ संवत् ११६५ वर्षे ज्येष्ट वदि ७ सोमे सजय(ति)
(4) .... .... .... .... .... .... पाति जगन्ति ॥५॥दिव्ये गर्जरमण्डले
ऽतिविपुले वंशोऽतिदीप्तद्युतिश्चौलुक्यो विदितः परैरकलितः श्वेतातपत्रोज्ज्वलः ॥मा
કુ આ લેખ ખંડિત છે અને ખંભાતમાં ચિતામણપાર્શ્વનાથના મંદિરમાંથી મળી આવેલો છે. ૩૨૪૧૯ ઈચનું કદ છે.
For Private and Personal Use Only