________________
Shri Mahavir Jain Aradhana Kendra
॥ वेदार्थदीपिका ॥
अभि त्वा शूर नोनुम' उत्तिष्ठ ब्रह्मणस्पते' । अष्टाक्षर चतुष्पात्मनादेशेन लभ्यते ॥
२. द्वादशक इत्येव ।
www.kobatirth.org
द्वादशाक्षर आदौ काश्च परे त्रयः । पादा यथा हि सा प्रोक्ता पुरस्तादृहतीति वै ॥
महो यस्पतिः शवसो असाम्या' कुह श्रुत इंद्र: ॥ ३. द्वादशक इत्येव ।
आदितोऽष्टाक्षरः पादो द्वितीयो द्वादशाक्षरः । पादावपाष्टको सोक्ता त्रिभिरेव तु नामभिः ॥ ऋषीणां मतभेदो हि नामभेदेऽस्ति कारणं । पिंगलस्य मते चेयं महर्षेय कुसारिणी ॥ स्कंधोग्रीवी क्रोष्टुकेश्च यास्कस्योरो बृहत्यपि ।
"
मत्स्यपायि ते महः । इंदुरिति रेफव्यूहेन तृतीयोऽष्टाक्षरः 7 ४. द्वादशक इत्येव ।
आदितस्त्वष्टका यस्यास्त्रयो त्यो द्वादशाक्षरः । उपरिष्टात्येषा न तह उदाहृतिः ॥
५. चेदित्येव । अष्टास्य संतीत्यष्टी ।
mera ये पादौ स्यातां दशाक्षरी । विष्टारवृहती सोक्का युवं ह्यास्तमुदाहृतिः ॥ त्रयो द्वादशका यस्याः सा होर्ध्वं बृहती मता ।
६.
11
अजीजनो अमृत मर्त्येष्वा 10 दिवः पीयूषं पूर्व्यं यदुक्थ्यं ॥ यदि ह्यष्टाक्षरो मध्ये त्रयोदशकयोर्भवेत् । सा पिपीलिकमध्योक्ता बृहती द्विस्त्रयोदशात् ॥
9.
अभि वो वीरमंधस्रो मदेषु गाय 12 ॥
t.
नवाक्षरोsटावरच तथैवैकादशाक्षरः ।
1 Rigv. VII, 32, 22. Pr. 905.
2 I, 40, I. Pingala, Khandah-sûtra, III, 26. 907 and comm.; Ind. Stud. VIII, 95, 243-4
5
10
9
Rigv. I, 120, 7; Rigv. Pr. 908. Rigv.Pr.906-7, where this metre is called urobrihati virat. 46, 14.
3
X, 22, 3.
X, 22, 1; Rigv.
7
Cp. Rigv. Pr.
8
I, 175, I. RigvX, 126, 1; Rigv. Pr. 907. Rige. IX, 110, 4. 11_IX, 110, 8; 12 Rigv• VIII,
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
4
69