________________
Shri Mahavir Jain Aradhana Kendra
70
www.kobatirth.org
॥ वेदार्थदीपिका ॥
चतुर्थोऽष्टाक्षरचेति पादा यस्यास्तु सोच्यते । बृहत्येषा तु विषमपदेति खलु बहूचैः ॥
सनितः सुसनितरु' ॥
९.
तं त्वा वयं पितो वचोभिः ॥
चतुर्थ बृहती तृतीयो द्वादशक' इत्यत्र लाघवाय चतुर्नवकाश्चेति वाच्येऽल्पप्रयोगसूचनार्थं गुरुसूत्रकरणमित्याहुः । तथा च सूत्र्यते हि भगवता पिंगलेन पाणिन्यनुजेन + कचिन्नवकाश्चत्वार इति । तत्र क्वचिदिति हि प्रयोगाल्पत्वं सूच्यते ।
चतुर्भिर्नवकैः पादैर्युक्तापि बृहती मता ॥
३.
तस्य पथि वेधा अपाय 10 ॥
४.
इति बहुचसिंहेन बृहत्पो नव कीर्तिताः ॥
१. त्रिष्टुभः पंक्त्यधिकारः । अत्र पंचपदेत्युक्तैश्चतुष्पात्तं मास्म भूत् । अष्टाक्षराः पंचपादा यस्याः सा पंक्तिरुच्यते । इंद्रो मदाय वावृधे इत्या हि सोम इन्महे ॥
२. पंक्तिरुच्यत इति शेषः । अथेत्यधिकारे । तेन विराड् दशकैरित्यादौ चतुर्भिः पादैरिति सिद्धं भवति । असत्यस्मिन्योऽनादेशसिद्धचतुष्पादत्वस्य पंचपदाधिकारेण बाधः स्यात् ॥ दशाक्षरैश्चतुर्भिस्तु पादैः पंक्तिर्युता विराट् ॥
Acharya Shri Kailassagarsuri Gyanmandir
तृतीया द्वादशकौ द्वतीयांत्यौ तथाष्टको । यस्याः सतोबृहत्येषा न त्वावानित्युदाहृतिः ॥
५. जागतावित्येव । द्वितीयांत्यौ द्वादशकौ तृतीयाद्यौ तथाष्टको । यस्याः सा विपरीतेति नाम्नोक्ता बहूचोत्तमैः ॥
य ऋष्यः श्रावयत्सखा 12 ॥
3
4
1 Rigv VIII, 46, 20. 21, 187, 11; Rigv. Pr. 909, where M. M. remarks that this verse is considered an anushtubh by the Sarvânukramanî; all the MSS. however agree, in the sútra on I, 187, in the statement that it is anushtubh or brihati. Sayana in his quotation of the sútra omits बृहती वा. Sutra, § 7, 1. MSS. (W 1, I 2, I 4, P 1, P 2), not पाणिनीयानुजेन as Weber, Ind. Stud. VIII, pp. 160 and 248. 5 Pingala, Kh.-sútra, III, 33. 6 Identical with the nine forms in Rigv. Pr. 904-912. 7 of MSS. 8 9 RigvI, 81, 1. I, 80, 1. 10 VI, 44, 8; in the sutra on this hymn (q. v.) this verse is stated to be virâg or trishtubh. Rigv. Pr. (922) gives another example (VIII, 96, 4). 11_Rigv. VII, 32, 23 ; Rigv Pr. 922 has I, 84, 20 12 Rigv. VIII, 46, 12.
For Private And Personal Use Only