________________
Shri Mahavir Jain Aradhana Kendra
68
२.
६, १. आ बृहत्या अनुष्टुबधिकारः ।
३.
8.
५. चेदित्येव ।
चतुर्भिरष्टकैः पादैर्युक्तानुष्टुविहोच्यते ॥ गायंति त्वा गायत्रिण' इंद्रं विश्वा अवीवृधन् । अनादेशाच्चतुष्पात्वं पादाश्राष्टाक्षरास्तथा ॥ पंच पंचाक्षरा यस्याः षष्ठचैकः पडक्षरः । सोक्ता महापदपंक्तिस्तव स्वादिष्ठयुदाहृतिः ॥ डादशाक्षरकावाद्य तृतीयोऽष्टाक्षरः कृतेः । मा कस्मै धार्तमित्येषा कृत्यनुष्टुबुदाहृतिः ॥ यस्याद्वादशकस्त्वाद्यस्तथाष्टद्वादशाक्षरौ । सा पिपीलिकमध्योक्ता पर्यं पुत्युदाहृतिः ॥
ता विद्वांसा हवामहे वां" ॥ ६. पादैर्युक्तेति शेषः ।
www.kobatirth.org
नवाक्षरो द्वादशको नवाक्षरक एव वेत् । इति पादास्त्रयो यस्याः सा प्रोक्ता काविराडिति ॥
॥ वेदार्थदीपिका ॥
वि पृच्छामि पाक्या३न देवान् ॥
७.
नवाक्षरो दशाक्षर स्त्रयोदशाक्षरस्तथा । इति त्रयो हि यत्रैव नष्टरूपा तथेह सा ॥
पिबा सोममिंद्र मंदतु त्वा ॥ t. त्रय इत्येव विराडिति च ।
दशाक्षरास्त्रयः पादा यस्याः सा हि विराड् भवेत् । त्रयो ग्रहस्त्वनादेशाच्चतुष्पात्त्वं तु मास्म भूत् ॥
दुहीन्मित्रतये युवाकु 10 ॥
एकादशाक्षरा यस्यास्त्रयः सापि विराङ्गवेत् ।
इत्यनुष्टुभ उद्दिष्टा अष्टौ पादप्रभेदत: 11 ॥ ७, १. आ पंक्ते बृहत्यधिक्रियते ।
आदितiserat पादौ तृतीयो द्वादशाक्षरः । चतुर्थोऽष्टाक्षरति बृहती खलु वै भवेत् ॥
5 ० द्यो
9 VII,
8 I, 120, 4.
SIV, 10, 5. 7I, 120, 3. 11 The eight forms of anushtubh are identical with those
1 Rig.IO, 2 I, II, I. अथ MSS. 6 Rigv. IX, 110, I. I, 120, 9. of the Rigv. Pr. 896-903.
10
22, I.
For Private And Personal Use Only
Acharya Shri Kailassagarsuri Gyanmandir
4
I, 120, 8.