________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका॥ गौराद्यपारपर्यंतमाद्यं नैघंदुकं मतं । जहाद्युल्बमृबीसांतं नैगमं संप्रचक्षते ॥ भग्न्यादिदेवपन्यतं देवताकांडमुच्यते । नत्राग्न्यादिदेव्यूजीहुँत्यंतः क्षितिगतो गणः।। वाय्वादयो भगांता: स्युरंतरिक्षस्थदेवताः। सूर्यादिदेवपान्यता धुस्थानदेवता इति ।
गौरादिदेवपत्न्यंतं समानायमधीयते ॥ वृहद्देवतायामपि निघंटुवत् । ननु च । अन्याश्च देवताः संति बपः । नेत्याह ॥
१३. हीति प्रसिद्धौ। वृत्रवधसमाश्रितरक्षणवर्षणदहनपवनपचनद्योतनादिव्यापारभेदान पृथग्नामानः पृथक्स्तवा बहुरूपाश्च ता एव तिस्रो देवता भवंति । तथा हि । नामानि ते शतक्रतो विश्वाभिगीभिरीमहे इंद्रो मायाभिः पुरुरूप ईयते नहि नु ते महिमनः समस्य 10 न ते महिवमन्वनवतित भुवनस्य पितरं गीर्भिराभि:12 आस्य जानंतो नाम चिद्विवक्तन18 यस्येमे हिमवंतो महित्वा सहस्राणि सहस्रशो ये रुद्रा अधि भूम्याम् इत्यादिश्रुतिशतेभ्यः । अभिधानं नाम गुणवच्छिन । गुणसंकीर्तनं स्तुतिः॥
___उक्तं हि । स्तुतिः स्तुत्यप्रभावोक्तिः स्तोतृभिस्तु सभक्तिका ॥ १४. एका वा देवता न तिम्रः । तस्या नाम महानात्मेति च । श्रूयते हि । तस्य नाम महद्यश इति । आत्मा वा इदमेक एवाग्र भासीदिति । कः स एक इत्याह ॥
१५. उक्तत्रिकात्मिकः सूर्यो यः स एक इति वेदविदो वदंति । एतमेव बढ़चा महायुक्ये मीमांसंत इत्यारण्यकश्रुतेः । अथोक्कमर्थमुपपादयति ॥
१६. स सूर्य सर्व इति नैय्यायका: 18 पठति प्रमाणत्वेन ॥ १७. ऋषिणा कुत्सेन मंत्रेण वा तदर्थरूपमुक्तं प्रतिपादितं । पुराणे च ।
दिव्यं ज्योतिः सलिलपवनैः पूरयित्वा त्रिलोकी । एकीभूतं पुनरपि च तासारमादाय गोभिः॥ अंतलींनो विशसि वसुधां तद्वतः स्तूयसेऽन्न ।
तच प्राणास्वमिति जगतां प्राणभृत्सूर्य आत्मा ॥ इति । जगतो जंगमस्य । तस्थुषः स्थावरस्य ॥
Adhyâyas 1-3. ? Adhy. 4. 3 Adly. 5. 4 $$ 1-3. 56. See M. M., Rigv. vol. i, p.38; A.S. L., p. 155 and p. 157, note.. Rigv. III, 37. 3. 9 VI, 47, 18. 10 VI, 27, 3. 11 VII, 99, I. 12 VI, 49, 10. 13 I, 156,3. 14 X, I21, 4. 15 Vag. Samh. XVI, 53,54. 16 Ait. Ar. II, 4,1; cp. M. M., Upanishads, Sacred Books of the East, vol. xv, p. xvii. 17 Ait. År. III, ii, 3, 12. 18 [ऐतरेयकाः?]; I 2, PI, P2; स सूर्यः स्वग्रंथतयारण्यकं पठति प्रमाणत्वेन WI, I4. 19 II, PI, P2; वसुधांतर्गतः सूर्य से नं तद्वत् W1; घसुधा तज्ञतं सूर्य से नं तद्वत् 14.
5654-6.
For Private And Personal Use Only