________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
60
॥ वेदार्थदीपिका ॥ उर्वश्यादिस्त्रीनामसु मा भूत् । क्वचिदविशेषितं । पूर्वत्र परत्र वाविशिष्टश्चेत् स एव सः। ऋषभस्तो वैश्वामित्राविति परत्र दर्शनाद्वैश्वामित्रत्वं । कथंचिदविशेषितं । कथादिना । गायिन ऋषेः कौशिकत्वं कथया । विशेपितम् अनुपपादितं । अनुक्लगोत्रत्वेऽपि नारायणस्य गोषं नास्ति यथोपदेशमिति संबंधादुपदेशेषु चानुपलब्धगोत्रस्य । अथ कोऽयमृपिरित्याह ॥
8. उक्तं च । ऋषिदेर्शनादिति ॥ ५. तेन याक्येन यत्प्रतिपाद्यं वस्तु सा देवता ॥
७. अर्षिच्छंदोदेवतानां संबंधमाह । अर्थ्यत इत्यर्थः । अर्थः फलमन्नपुत्रादिमोक्षांतं । अर्थमात्माधीनं कर्तुमिळतो मधुच्छंदःप्रभृतयः संवननांता ऋषयो देवताः सूक्तहविर्भागिनीश्चंदोभिगायत्र्यादिभिरूपायभूतैस्तद्युक्तमंत्रैवाभ्यधावन् । श्रद्धयागच्छन् । अर्थस्य प्राप्तावयमेवोपाय इति दृढसंकल्पाः। यादृगिव वै देवेभ्यः करोति तादृगिवास्मै देवाः कुर्वेति । भद्रा इंद्रस्य रातयः स्तोतृणामुत भद्रकृत्य इंद्राय सुनवामेत्याह' येपामिंद्रस्ते जयंति अव स्तोमेभी रुद्रं दिषीय' न मृषा श्रांतं यदवंति देवाः याकामास्ते जुहुमस्तनो अस्तु' भुवासो अस्य कीरयो जनासः10 पूषन्तव व्रते वयं न रिष्येम कदा चना न स जीयते मरुतो न हन्यते न हन्यते न जीयते त्वोतो नैनमंह1 इत्यादिश्रुतिशतेभ्यः समाधितरक्षणं देवाः कुर्वतीति दृढबुद्धयः प्राप्तवंत इत्यर्थः ॥ देवता अभ्यधावनिति प्रसंगाद्देवता आह ॥
1. धियंति निवसंत्यत्रेति पृथिवी क्षितिः। भूमिस्वर्गयोरंतरा मध्येऽमूर्ततयानुपलंभादंतरा शांतमित्येवमंतरिक्षं । क्रीडादानादिसंयुक्ता नित्यतृप्ता अत्रासत इति द्यौः खर्गः । सूर्यो नो दिवस्मातु वातो अंतरिक्षादग्निर्नः पार्थिवेभ्यः1 तमू अकृण्वन त्रेधा भुवे कं16 बहुधा वदंत्यग्निं यमं मातरिश्वानमाहुर्" इति लिंगानिस एव देवताः । अग्निहपतिरिति हैक आहुरित्यादितश्च ॥
९. उतक्रमदेवतायोगितया व्याहृती: प्रस्तौति । देवता इत्येवमुक्तक्रमादुक्तदेवतासंबंधिन्यः प्रोक्ताः॥ १०. भूरादीनां समस्तानामिति दर्शनावितेति शेषः ॥
११. सोमिति शब्दः सर्वदेवताभिधायित्वेन सर्वदेवत्यः । ओंकारः परमेष्ठिनं वाभियते । परम उत्कृष्ट तमे स्थाने तिष्ठतीति परमेष्ठी । ब्राझो वेत्येव । ब्रामदेवत्यो चौंकारः। दैवो वा । देवदेवत्यो चौंकारः। शरीरवर्तिप्रत्यगात्मनोऽभिधायको चौंकारः। प्रासंगिकं समाप्य प्रकृतमनुसरति ॥
१२. बृहद्देवतायां निरुक्तशास्त्रव्याख्येयदेवताकांडे च पृथिव्यादिस्थानभेदेन पठ्यमाना अन्या देवतास्तविभूतयः । सान्यादीनां विभूतयो विकृतय इत्यर्थः ॥ ___ तथा हि । माद्यं नैघंदुकं कांडं द्वितीयं नैगमं तथा ।
तृतीयं दैवतं चेति समानायस्त्रिधा स्थितः ॥
1 Cp. sætra on III, 13, 14 and IX, 71. 2 Nirukta, II, 11. 3 Rigv. VIII, 62, 1. + VIII, 14, II. IV, 25, 4. VIII, 16, 5. II, 33, 5. I, 179, 3. 9x, 121, I0. 10 VII, 100, 4. 11 VI, 5409. 12 V, 547. 13 III, 59,2. 14 Cp. Nirukta, II, I0. 16 Rigv.x, 158, I. 16x, 88, 10. 17 I, 164, 46. 18 Bri. Dev. I, 69-85.
For Private And Personal Use Only