________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
62
॥ वेदार्थदीपिका॥
१६. देवताकांडत्रयवर्तिन्यः सूर्यव्यतिरिक्ता या अग्निवाय्वाद्यास्तद्विभूतयः । तस्य सूर्यस्य विभूतय इत्यर्थः॥ १९. तदिति वाक्योपन्यासे । एतदर्थरूपमृचैव स्पष्टमुक्तं । कथमित्याह ॥ २०. उभयं मा भूदित्याहुरिज्युक्तं ।। इह च। रससिद्धं यथा ताम्रमानोति हि सुवर्णतां ।
एवमर्थोऽप्यूचा स्पष्ट इति वेदे च बुध्यते ॥
सत्यं वै वागृचा स्पष्टेत्यत्र ज्ञातं महर्षिभिः ।
- ऋगुदाहरणं तस्मादामणे बहुशः कृतं ॥ सूत्राणि च ब्राह्मणवच्छुतेः सूत्रयंतेऽन्वयं ॥
२१. नैकेन सूर्यशब्देन न त्रिभिरग्निवायुसून पर्यायैः किंवभिधानमुपदेशं मंत्रद्रष्टणामनन्तिक्रमेणानुक्रमिष्यामः ॥ ___ २२. रेंद्रसूक्ते मरुतः प्रायेण बाहुल्येन निपातभाजो भवंति । ऐंद्रे तु प्रायेणानेंद्रे त्वल्पश इति प्रायशब्दार्थः । निपातो ह्यागतपूजनमित्यनुक्रमणीविदः । अपि च यथेंद्रमेवात ऊर्ध्व छंदः शस्यते तद्धि सर्व मरुत्वतीयं भवत्ति मंत्रलिंगात । तेनादह सधामन्विति मारुतपदान्वयेऽपि युंजति अभ्रमरूपमित्यस्येंद्रस्य ब्राह्मणाच्छंसिविनियोगः सिद्धो भवति ॥ ___ २३. दानस्तुति 10 प्रति संबंधिनो राजानः । चकारोऽवधारणे । विभिंदोर्दीनं तुष्टावेत्यादौ विभिंद्वादीनां राजत्वं विधीयते ॥
३, १. अथेति प्रस्तावे । अनंतरं छंदांसि प्रस्तूयंत इत्यर्थः । अथैतेषां छंदसामेव चतुर्दश नामान्याह ॥
२. एषां गायत्र्यादीनां शब्दानामितरेतरयोगे द्वंद्वः । संज्ञाप्रदेशाः प्रथमं छंदस्त्रिपदा गायत्रीत्येवमादयः । अथ तेषामेवाक्षरसंख्यामाह ॥
३. चतुर्विशत्यादि चतुरुनरवृद्या घट्सप्नत्यंतानि छंदांसि भवंति । चतुर्विंशतिर्गायत्री । अष्टाविंशतिरुणिक् । द्वात्रिंशदनुष्टुप् । पत्रिंशदधारा बृहती। चत्वारिंशदक्षरा पंक्तिः । चतुश्चत्वारिंशदक्षरा त्रिष्टुप् । अष्टाचत्वारिंशदक्षरा जगती । द्वापंचाशदयरातिजगती । षट्पंचाशछक्करी ।
1ौनत्यं 12, PI, P2. तारविद्धं I 2, P2; चारविद्धं Pr[धारविड]. A marginal note in MS.WI, आश्वलायनारण्यके, apparently refers to ब्राह्मणे बहुशः कृतं। 4 °ववृति सत्रायते वयं WI; °वत् श्रुति सूत्रायते स्वयं 14; सूत्राणि ब्राह्मणवत्सूत्रायंते न्वयं I 2, PI, P2. 5 WI; I 4 also, but ending °देशं तदुष्टणामनुक्रमेणानुक्रमिष्यामः। P2, I 2 एकेन सूर्यशब्देन त्रिभिरग्निवायुसूर्यैः किंतु उपदेशे मंत्रदृष्टनामभिः क्रमेणानुक्रमिष्यामः। Pr the same, but ending उपदेशमंत्रदृष्टुणामति क्रमेणानुक्रमिष्यामः। 6 Rigy. I, 6, 4. मारुतः PI; मारूत्यः the rest; cp. Sayana, vol. I, p. 95. 8 Rigv. I, 6. og MSS. 10 of 14: व्रत I 2, PI, P2. 11 See satra on VIII, 2. 1254, I.
For Private And Personal Use Only