________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
44
॥ सर्वानुक्रमणी॥ म०१०.सू०१३५श्यत् । १३५ यस्मिन्कुमारो यामायनो याममानुष्टुभं हि' । १३६ केशी मुनयो वातरशना जूतिर्वातजूतिर्विप्रजूतिवृषाणकः करिक्रत एतश ऋष्यशंगश्चैकचर्चाः कैशिनं।१३ उत देवाः सप्त ऋषय एका वैश्वदेवं। १३ तव त्ये षळंग औरवो जागतं। १३९सूर्यरश्मिर्देवगंधर्वो विश्वावसुरात्मानमस्तोत्पूर्वार्ध सवितारं। १४ अग्ने तवाग्निः पावक आग्नेयं विष्टारपंक्तिस्तिस्रः सतीबृहत्य उपरिष्टाज्ज्योतिः । १४१ अग्ने अच्छाग्निस्तापसी वैश्वदेवमानुष्टुभं हि।१४२ अयमष्टौ दृचाः शाङ्गा जरिता द्रोणः सारिसृक्तः' स्संबमित्रश्चाग्नेयमाद्ये जगत्यो चतसश्च त्रिष्टुभः ॥६३॥ ___१४३त्यं षट् सांख्योऽत्रिराश्विनं। १४ अयं हि ताह्मपुत्रः सुपर्णो यामायनो वोर्ध्वकृशनी गायत्री बृहत्ती गाययौ सनोबृहती विष्टारपंक्तिः। १४ इमामिंद्राण्युपनिषत्सपत्नीबाधनमानुष्टुभं तु पंक्त्यंत। १४६ अरण्यान्यैरंमदी देवमुनिररण्यानीं तुष्टाव। श्रत्ते पंच सुवेदाः शैरीषिस्त्रिष्टुवंत। सुवाणासः पृथुर्वैन्यः। सवितार्चन्हैरण्यस्तूपः सावित्रं । १५० समिद्धो वासिष्ठो मृळीक' आग्नेयं बार्हतमंत्ये उपरिटाज्ज्योतिषी जगत्युपांत्या वा। १५१ श्रद्धया श्रद्धा कामायनी श्राद्धमानुष्टुभं तु । १५२ शासः शासो भारद्वाजः । १५३ ईखयंतीर्देवजामय इंद्रमातरो गायत्रं। १५ सोमो यमी भाववृत्तमानुष्टुभं तु। १५५ अरायि __1 MSS.; तु Say. WI, C, II, I 2; °धैं W 2, Say. c, WI, II, Say.; विष्टारपंक्ति corrected by another hand to आद्ये विष्टारपंक्ती on the margin in WI; आधे विष्टारको wa: आद्या विष्टारपंक्तिः I 2. 4 WI, W2, C, I 29 °व II, I3, Say. All the MSS. omit the visarga. 5 F I 1; cp. M.M., Rigv. vol. vi, p. 28 (var. lect.)
तार्चिनो है I 2; तार्यन्है° W2. C, WI, II; मृळीको वासिष्ठ W 2, I 2, Say.
For Private And Personal Use Only