________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-म० १०.सू. १७९. ॥ सर्वानुक्रमणी ॥ शिरिंबिठी भारद्वाजोडलक्ष्मीनं द्वितीयातृतीये' ब्राह्मणस्पत्ये अंन्या वैश्वदेवी । १५६ अग्निं केतुराग्नेय आग्नेयं गायचं । १५७ इमा नु कं भुवन आफ्यः साधनो वा भौवनो वैश्वदेवं वैपदं त्रैष्टुभं । १५६सूर्यो नश्चक्षुः सौर्यः सौर्य गायत्रं । १५९ उदसौ षट् पौलोमी शच्यात्मानं तुष्टावानुष्टुभं । १६० तीव्रस्य पंच पूरणो वैश्वामित्रः । १६१ मुंचामि प्राजापत्यो यक्ष्मनाशनो राजयक्ष्मघ्नमंत्यानुष्टुप् । १६२ ब्रह्मणा षड ब्राह्मो रक्षोहा गर्भसंसावे प्रायश्चित्तमानुष्टुभं हि । १६३ अक्षीभ्यां विवृहा काश्यपो यक्ष्मघ्नं । १६४ अपेहि पंच प्रचेता दुःस्वप्नघ्नं पंक्त्यंत त्रिष्टुम्मध्यं । १६५देवा नैर्ऋतः कपोतः कपोतोपहतो प्रायश्चित्तमिदं वैश्वदेवं । १६५ ऋषभमृषभो वैराजः शाक्वरो वा सपत्ननमानुष्टुभं महापंत्यंत। १६ तुभ्येदं चतुष्कं विश्वामित्रजमदग्नी जागतं तृतीया लिंगोक्तदेवता । १६ वातस्यानिलो वातायनो वायव्यं । १६९ मयोभूः शबरः काक्षीवतो गव्यं । १°विभ्राविभ्राट् सौर्यः सौर्य जागतमास्तारपंक्त्यंतं । १७१ त्वं त्यमिटो भार्गवो गायत्रं । १७२ आ याहि संवर्त उषस्यं हैपदं । १३ आ त्वा षड् ध्रुवो राज्ञः स्तुतिस्त्वानुष्टुभं तु । १४ अभीवर्तेन पंचाभीवर्तः। १७" प्र वश्चतुष्कमूर्ध्वयावार्बुदिाव्णो ऽस्तौगायत्रं । १७ प्र सूनवः सूनुराभव आग्नेयमानुष्टुभं द्वितीया गायच्याद्याभवी । १० पतंगं तृचं पतंगः प्राजापत्यो मायाभेदं जगत्यादि। त्यमूवरिष्टनेमिस्तार्श्वस्ताय । उत्तिष्ठतेकाः शिबि.
__1 W2, I 2, Say.; द्वितीया तृतीया WI, C, IT. W2, I 2, Say.; इदं omitted in W1, C, 11. 3C, W 1,11; at is added by W 2, I 2, Sây. See Aufrecht, Rigv. vol. ii, p. 502, note 2. 4 द्वितीयं गायत्र्याभवी C, Say. WI, W2, I 2; शिवि°C, II, Say.
For Private And Personal Use Only