________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-म°१०.सू. १३४. ॥ सर्वानुक्रमणी ॥ ११६ पिब स्थौरो'ऽनियुत्तोऽग्नियूपो वा । ११० न वा उ भिक्षुर्धनानदानप्रशंसाद्ये जगत्यौ । ११॥ अग्ने हंस्युरुक्षय आमहीयव आग्नेयं राक्षोघ्नं गायत्रं तु । ११९ इति वै सप्तो द्रो लब' आत्मानं तुष्टाव ॥६॥ ___१२० तदिन्नवाथर्वणो बृहद्दिवः । १२१ हिरण्यगर्भो दश हिरण्यगर्भः प्राजापत्यः कायं । १२२ वसुं नाष्टौ चित्रमहा वासिष्ठ आग्नेयं जागतमाद्यां पंचमी चर्ते। १२३ अयं वेनो वैन्यं । १२ इमं नो नवैद्यतमा निहवोऽग्निवरुणसोमानामाग्नेय्याद्या तिम्रश्चाग्नेरात्मस्तवः शिष्टा यथानिपातं सप्तमी जगती । १२५ अहमष्टौ वागांभृणी तुष्टावात्मानं द्वितीया जगती । १२६न तं शैलूषिः कुल्मुलंबहिषो वामदेव्यो वांहोमुग्वैश्वदेवमुपरिष्टाबार्हतमंन्या विष्टुप् । १२ रात्री कुशिकः सौभरो रात्रिवा' भारद्वाजी रात्रिस्तवं गायत्रं । १२ ममाग्ने नव विहव्यो वैश्वदेवं जगत्यंत । १९ नासत्सप्त प्रजापतिः परमेष्ठी भाववृत्तं तु । १३० यो यज्ञो यज्ञः प्राजापत्यो जगत्याद्या । १३१ अप प्राचः सुकीर्तिः काक्षीवतो मध्येऽनुष्टुप्सोतरा चाश्विन्यौ। १३२ ईजानं शकपूतो नार्मेधो मैत्रावरुणमाद्या लिंगोक्तदेवता न्यंकुसारिण्यंत्या महासतोबृहत्युपाद्योपांत्ये प्रस्तारपंक्ती शेषा विराडूपाः । ३३ प्रो षु सुदाः पैजवनः शाक्करमहापांक्तावाद्यौ तृचौ त्रिष्टुबत्या । १३४ उभे यन्मांधाता यौवनाश्वो महापांक्तं पंक्तिरंन्या तामध्यधी गोधाप
1 WI, C, I 2, 13; स्थौलः W 2; स्थौयः I 1; cp. M. M., Rigv. vol. vi, p. 23. . - Wa, II, I 2, I 3; °यूतो C, WI. 3 °सा चाद्ये W 2, I 2. 4 WI, W 2, I 2; लव C, II, Say. FC, WI, II, I 2 ; °: W 2, Say. C, WI, W 2, I 3; कुल्मल° II, I 2, Say. 'वा
omitted in C.
G2
For Private And Personal Use Only