________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
42
॥ सर्वानुक्रमणी॥ म०१०. सू०१००नसः। १०० इंद्र दुवस्युादनो वैश्वदेवं तु विष्टुबतं । १०१ उड्बुध्यध्वं बुधः सौम्य ऋत्विक्स्तुतिवा नवम्यंत्ये जगत्यो गाययोर्मध्ये पंचमी बृहती। १२ प्र ते मुगलो भाHश्वो द्रुघणेन ऋषभेण चार्जि जिगायेति द्रौघणं वाद्या तृतीयांन्या च बृहत्यः । १०३ आशुः सप्तोनेंद्रोऽप्रतिरथश्चतुर्थी बार्हस्पत्योपांत्याप्वादेव्यंत्यानुष्टुम्मारुती वा। १०४ असाव्येकादशाष्टको वैश्वामित्रः। १०५ कदा कौत्सो दुर्मिको नाम्ना सुमित्रो गुणतः सुमित्रो वा नाम्ना दुर्मित्रो गुणत औष्णिहं हरी वजं पिपीलिकमध्ये त्रिष्टुबत्याद्या गायत्री वा ॥६१॥ ___१०६ उभौ भूतांशः काश्यप आश्विनं । १० आविर्दिव्यो दक्षिणा वा प्राजापत्या दक्षिणां तहातन्वास्तौच्चतुर्थी जगती । १० किमिछंती पणिभिरमुरैर्निरूळ्हा गा अन्वेष्टुं सरमां देवशुनीमिंद्रेण प्रहितामयुग्भिः पणयो मित्रीयंतः प्रोचुः सा तान्युग्मांत्यांभिरनिछंती प्रत्याचष्टे । १०० ते ऽवदंसप्त जुहर्ब्रह्मजाया ब्राह्मो वोर्ध्वनाभा वैश्वदेवं धनुष्टुवंतं । १० समिद्ध एकादश जमदग्निस्तासुतो वा राम आप्रियः । परे चत्वारो वैरूपाः । १११ मनीषिणो दशाष्टादंष्ट्रः । ११२इंद्र पिब नभःप्रभेदनः। ११३ तमस्य शतप्रभेदनोऽत्या बिष्टुप् । ११४ घी मध्रिस्तापसो वा धर्मों वैश्वदेवं चतुर्थी जगती। ११५चित्र इनव वाटिहव्य उपस्तुत आग्नेयं जागतं त्रिष्टुप्शक्कयतं ।
1 WI, C, II; त्या त्रिष्टुप् W2, I 2, Say. 2 वृषभेन Say. च is omitted in c and Ir. 4 Say.; °णा C, WI, W2, I 2; °णाः II. C, WI, W2; निगळ्हा: II, I2, Say. W2, II, I2, Say.; प्रेषितां WI, C. सC, Say. युग्मांताभिः W2. WI, W 2, C, I 3; °ष्ट्रादंष्ट्रः I 1, I 2, Say. 10 त्रिष्टुबंतं W 2, Say.
For Private And Personal Use Only