________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-म०१०. सू०९९. ॥ सर्वानुक्रमणी ॥
यक्ष्मनाशिनी' दंपत्योर्नवोनवस्तिस्रोऽनृक्षरा गृभ्वामीति द्वे द्वे यदश्विना पूषाघोरचक्षुरिति त्रिष्टुभस्त्रिष्टमुरोबृहती पूर्वापरमिह प्रियमा नः प्रजां जगत्यः " ॥५९॥
"वि हि त्र्यधिकंट्रो वृषाकपिरिंद्राणींद्रश्च समूदिरे पांक्तं । "रक्षोहणं पंचाधिका पायुराग्नेयं राक्षीनं चतुरनुष्टुवंतं । " हविरेकोनांगिरसो मूर्धन्वान्वामदेव्यो वा सौर्यवैश्वानरीयं । "इंट्रं स्तव ह्यूना रेणुः पंचम्येंद्रासौमी । " सहस्रशीर्षी घोळ नारायणः पौरुषमानुष्टुभं त्रिष्टुवंतं तु । " सं जागृवह्निः पंचोनारुणी वैतहव्य' आग्नेयं। ” यज्ञस्य शार्यातो मानवो वैश्वदेवं तु जागतं । महि तान्वः पार्थः' प्रस्तारपांक्तं पुरस्तादृहत्यंतं त्रयोदश्युपाद्ये चानुष्टुभो' नवम्यक्षरैः पंक्तिरेकादशी न्यंकुसारिणी । " प्रेते षळूना सर्पोऽर्बुदः काद्रवेयो ग्राव्णोऽस्तौत्पंचम्यंत्ये त्रिष्टुभौ सप्तमी च ॥ ६० ॥
4I
୧
"हये द्यूनोर्वशीमैकः पुरूरवाः पूर्वोषितां' कामात्पुनरासा - द्यावरोडुमैच्छत्सा तमनिच्छंती प्रत्याचष्टे हय इषुर्यं कदा सुदेवोऽतरिक्षप्रां सचेति तिस्रश्चैळवाक्यं शिष्टा उर्वश्याः । प्र ते सप्तोना बरुः सर्वहरिर्वेंद्रो हरिस्तुतिर्द्दित्रिष्टुवंतं । " या ओषधीस्त्र्यधिकाथर्वणो भिषगोषधिस्तुतिरानुष्टुभं । " बृहस्पते वादशाष्र्ष्टिषेणो देवापिर्वृष्टिकामो देवांस्तुष्टाव । "कं नो वम्रो वैखा
et
For Private And Personal Use Only
1 परा comes after यक्ष्मनाशिनी in W 2.
of this shtra.
2 Sây. quotes only the first two words 30 सोमी C, W 2, I 1, I3; पंचम्पैंद्रासोमी added by another hand on the margin in W 1, omitted in I 2 and Sáy. 4 वीतहव्य C. 5 W1, W2, C, Say.; पार्थ्य: I 2 ; पार्थ: corrected to पार्थ्य: I 1; ep. M. M., Rigv vol. vi, p. 18 (var. lect.) 6 भौ
W 2, Sây.
7W 1, W 2, C; °तात् I 2, Shy.
°तात् corrected to °तां I 1.
G
[III. 4.]