________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
40
॥ सर्वानुक्रमणी ॥
म०१०. सू०६३६३ परावतस्त्यूना गयः लाती द्वित्रिष्टुवंतं तु स्वस्ति नस्त्रिष्टुवा सह सोत्तरया' पथ्यास्वस्तिदेवत्या । " कथा यां मे त्रिष्टुप् । "अग्निरिंद्रः पंचोना वसुकर्णो वासुक्रस्त्रिष्टुवंतं तु । “देवान्हुवे । " इमां धियं वादशायास्यो बार्हस्पत्यं तु । "उदद्भुतः । भद्राः सुमित्रो वाध्यश्व आग्नेयं हिजगत्यादि । " इमां म एकादशा । " बृहस्पते बृहस्पतिज्ञानं तुष्टाव' नवमी जगती ॥ ५८ ॥
६९
७२
94
प्र
७६
देवानां नव लौक्यो वा बृहस्पतिदीक्षायण्यदितिवी दैवमानुष्टुभं । " जनिष्ठा एकादश गौरिवीतिः । " वसूनां षट् । सु नव सिंधुक्षित्यैयमेधो नदीस्तुतिजीगतं तु । " आ वोऽष्टौ सर्प ऐरावती जरत्कर्णो ग्राव्णोऽस्तौत् । " अभ्रप्रुषः स्यूमरश्मिभार्गवो मारुतं तु पंचमी जगती । " विप्रासो द्वितीया पंचम्याद्याश्च तिस्रो जगत्यः । ९ अपश्यं सप्त सौचीकोऽग्निर्वैश्वानरो वा सप्तिर्वी वाजंभर आग्नेयं तु । "अग्निः सप्तिं । "य इमा विश्वकर्मा भौवनो वैश्वकर्मणं तु । ``चक्षुषः । " यस्ते मन्यो मन्युस्तापसो मान्यवं तु जगत्यादि । त्वया मन्यो चतुर्जगत्यंतं । "सत्येन सप्तचत्वारिंशत्सावित्री सूर्यात्मदैवतमानुष्टुभं पंचभिः सोममस्तौत्पराभिः स्वविवाहं सप्तदश्या देवान्परया सोमाक परया चंद्रमसं परा नृणां विवाहमंत्राशीः प्रायाः' परा देहि द्वे वधूवासः संस्पर्शमोचन्यौ परा
to
४
4
Acharya Shri Kailassagarsuri Gyanmandir
1 C, W 1; सा सहोत्तरया I 1; चोत्तरया W 2, Say. ; सहोत्तरया I 2.
तु शिष्टा W2.
3
W1, W2; ° त्राशीप्राया: C; ° त्रा आशीः प्राया: I1, I 2. 4 W2; संस्पर्श निंदार्थे I 1, I 2, which is the original reading of WI and C, but is corrected by the same hand in both MSS. to मोन्यौ (W 1 ) and °मोचन्यौ (C), which is the reading explained in Shadg.'s
com. (q.v.) Jagannatha, however, ( I 3 ) says: परा देहीत्यृग्द्वये वधूवासःस्पर्शनिंदा.
For Private And Personal Use Only
2