________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-म० १०. सू० ६२. ॥ सर्वानुक्रमणी ॥
५६
देवानां । यमैच्छामेत्युत्तरं चैकादशकं तदद्येति तु वचोऽस्तंतुमाद्या गोष्टीवर्ज । " तां सु षड् बृहदुक्थो वामदेव्यः' । ""टूरे ऽष्टौ । इदं ते सप्त वैश्वदेवं तु चतुर्थ्याद्यास्तिस्रो जगत्यः । पराणि चत्वारि सूक्तान्युक्ता ऋषयो द्वैपदे त्वत्रिमंडले' । अथ हैवाको राजासमातिगौपायनान्बंध्वादीन्पुरोहितांस्त्यक्त्वान्यौ मायाविनौ श्रेष्ठतमौ मत्वा पुरोदधे । तमितरे क्रुद्धा अभिचेरुः । अथ तौ मायाविनौ सुबंधोः प्राणानाचिक्षिपतुरथ हांस्य भ्रातरस्त्रयः । " मा प्रगामेति षटुं गायत्रं स्वस्त्ययनं जप्त्वा । " यत्ते यममिति द्वादशर्चमानुष्टुभं मन आवर्तनं जेपुः । प्र तारीति दशर्चे चतस्रो निर्ऋत्यपनोदार्थं जेपुश्चतुर्थ्यां सोमं चास्तुवन्मृत्योरपगमायोत्तराभ्यां दैवीमसुनीतिं सप्तम्यां लिंगोक्तदेवताः शिष्टाभिः पंक्तिमहापंक्तिपंक्त्युत्तराभिर्द्यावापृथिव्यौ समिंद्रेतं वांर्धर्चेन । " आ जनमिति द्वादशर्च अनुष्टुभे' चतसृभिरसमातिमस्तुवन् पंचम्येंद्रं षष्ठ्यागस्त्यस्य स्वसा मातैषां राजानमस्तौत्पराभिः सुबंधोर्जीवमाहूयंस्तमंत्यया लब्धसंज्ञमस्पृशन् पंचाद्या गायत्र्योऽष्टम्याद्ये पंक्ती । " इदमित्या सप्ताधिका नाभानेदिष्टो मानवो वैश्वदेवं तत् ॥ ५७॥
Че
६१
६२ ये यज्ञेनैकादशाद्याः षळंगिरसां स्तुतिर्वीत्या त्रिष्टुप्पंचम्यनुष्टुप्रगाथोऽनुष्टुभौ गायत्री चतस्रोऽत्याः सावर्णेदानस्तुतिः ।
1 MSS.; वा added by Say. See M. M., Rigv. vol. vi, p. 5 (var. lect.) W2; ह् omitted in the text of C, WI, I 2, but explained in the commentary. C, W1, I 1 ; च W 2, Sáy. ; च in the text, but वा in the commentary of I 2. 11; द्वादशर्चमानुष्टुभं W 2, I 2, Say.
For Private And Personal Use Only
39
3 [1,
4 वा
5 C, WI,