________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
38
॥ सर्वानुक्रमणी ॥ म°१०.सू० २९. २०वने नाष्टौ। प्रदेवत्रा पंचोना कवष ऐलूष आपमपोननीयं वा। ३१ आ न एकादश वैश्वदेवं। प्रसुग्मंता नव पंचाद्या जगत्यः॥५५॥ ____३३ प्र माद्या वैश्वदेव्यैद्रः प्रगाथः परा गाययो वे कुरुश्रवणस्य त्रासदस्यवस्य दानस्तुतिः पराभिम॒ते मित्रातिथौ राज्ञि तस्नेहादृषिरुपमश्रवसं पुत्रमस्य व्यशोकयात् । प्रावेपाः षळूना मौजवान्वाक्षोऽक्षकृषिप्रशंसा चाक्षकितवनिंदा' च सप्तमी जगती । " अबुधं लुशोधानाको वैश्वदेवं तु द्वित्रिष्टुबंतं तु। उषासानक्ता। ३ नमो द्वादश सौर्योऽभितपाः सौर्य जागतं वै विष्टुब्दशमी ।
अस्मिन्नः पंच मुष्कवानिंद्रः। यो वां पळूना काक्षीवती घोपाश्विनं हि त्रिष्टुबंतं । रथं यांतं । समानं तृचं सुहस्त्यो धौषेयः । अस्लेवैकादश कृष्णः । अच्छा मे विषिष्टुवंतं तु । आ यातु वित्रिष्टुबादि । "दिवस्परि द्वादश वत्सप्रीराग्नेयं तु ॥५६॥ __ ४६ प्र होता दश।जगृभ्माष्टौ सप्तगुर्वैकुठमिंद्रं तुष्टाव । विकुंठा नामासुरींद्रतुल्यं पुत्रमिच्छंती महतपस्तेपे तस्याः स्वयमेवेंद्रः पुत्रो जज्ञे । स सप्तगुस्तुतिसंदृष्ट आत्मानमुत्तरैस्त्रिभिस्तुष्टाव । *अहं भुवमेकादशांत्ये त्रिष्टुभौ सप्तमी च। अहं दामंत्योपाद्ये त्रिष्टुभौ । ५० प्र वो महे सप्त द्विजगत्याद्यंतं के तेऽभिसारिण्यौ । वषटारेण वृक्णेषुभ्रातृषु सौचीकोऽग्निरपः प्रविश्य देवैः समवद्दुतरैस्त्रिभिः। ५१ महत्तन्नवाब' युजोऽग्निवाक्यं । विश्व इत्युत्तरं च षटमयुजो
1 See M. M., Rigy. vol.v, p. liv. 2 See ibil. p. lv. 3 °स्तो C. वत्सप्रिः MSS.; but see IX, 68; cp. M. M., Rigv. vol. v, p. lvii. 6 महत् omitted in W2. °C, WI, W2; त्योपाद्ये च I 2, Say.; °द्ये च त्रिष्टुभौ II. WI, II, C; तत्र W2, 12, Say.
For Private And Personal Use Only