________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
37
•म० १०.सू० २६. ॥ सर्वानुक्रमणी ॥ लिंगोक्तदेवता पराश्च तिस्रः पिया वा तृचः श्वभ्यां परा अनुष्टुभो बृहत्युपांत्या। यामायनाः परे पंच। १५ उदीरतां षळूना शंखः पियं जगत्येकादशी। मैनं दमन आग्नेयं चतुरनुष्टुवंतं। त्वष्टा देवश्रवा हे सरण्यूदेवते पौष्ण्यश्चतस्रःसारस्वत्यस्तिमः पंचायो द्रप्सस्तिस्रः सौम्यो वांत्ये' अनुष्टुभा उपांत्या पुरस्ताबृहती वा । "परं मृत्यो संकुसुकश्चतम्रो मृत्युदेवताः परा धात्री परा वाष्ट्री पराः पितृमेधा एकादशी प्रस्तारपंक्तिर्जगत्युपांत्यांत्यानुष्टुप् प्राजापत्या वा सानिरुक्ता ॥५४॥ ___ १९नि वर्तध्वमष्टौ मथिती भृगुवा वारुणिभीर्गवश्यवनो वापं गव्यं वानुष्टुभमग्नीषोमीयो द्वितीयोऽर्धर्चः षष्ठी गायत्री ।सप्तोतराण्येंद्रो विमदः प्राजापत्यो वा वासुक्रो वसुकृता । भद्रं दशाग्नेयं तु गायत्रमाद्यैकपदा पाद एव वा शांत्यर्थः परानुष्टुबत्ये विरात्रिष्टुभो। १ आग्निं नाष्टावास्तारपांक्तं । कुह पचोना पुरस्ताबार्हतं त्रिष्टुवंतं त्वं त्या चिदा नस्त्वं नोऽनुष्टुभः । ३ यजामहे सप्ताद्यांत्ये त्रिष्टुभौ पंचम्यभिसारिणी। इंद्र सोमं षळास्तारपक्तिं वाश्विन्योन्यास्तिस्रोऽनुष्टुभः। भद्रमेकादश सौम्यं । प्र हि नव पौष्णमानुष्टुभमाद्याचतुर्था उष्णिहौ । असत्सु चतुर्विशतिरेंद्रो वसुक्रः। विश्वो हि द्वादशेंद्रवसुक्रयोः संवाद ऐंद्रः सूक्तस्य प्रथमयेंद्रस्य स्नुषा परोक्षवदिंद्रमाहेंद्रस्य युजः शिष्टा ऋषेश्चतुर्थी च ।
1 ° ते C, WI, II. 4 W 2 inserts आनुष्टुभं here. 7 आद्या चतुर्थी च W2.
Cp. M. M., Rigy. vol. v, p. 1. ०ग्निषोमीयो वा I 2.
5 गायबेंद्री च W2. प्राजापत्यो वासुपुत्रो वा C. C, WI, W2; शेषाः II, I 2, Say.
For Private And Personal Use Only