________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म०९. सू०१०४१ सखायः पर्वतनारदौ काश्यपौ वे शिखंडिन्यौ वासरसौ। १०५ वः । १०६ इंद्रमच्छ पळूनाग्निश्चाक्षुषश्चक्षुर्मानवो मनुराप्सव इति नृचाः पंचाग्निः। १० परीतः षड्रिंशतिः सप्त ऋषयः प्रागाथं तृतीयाषोळश्यौ हिपदे अष्टम्याद्ये बृहत्यौ । १० पवस्व षोळश गौरिवीतिळेचं शक्तिरेकामू जिश्वोर्ध्वसद्मा कृतयशा ऋणंचय इत्यूषयो दृचास्तिस्रः शक्तिः काकुभाः प्रगाथाः स सुन्वे गायत्री यवमध्या। १० परि प्र यधिकामयो धिष्ण्या ऐश्वरयो' द्वैपदं। ११० प! षु द्वादश यरुणत्रसदस्यू राजानौ तिम्रोऽनुष्टुभः पिपीलिकमध्याः षळू_बृहत्यस्तिस्रश्च विराजः। १११ अया रुचा तृचमनानतः पारुच्छेपिरात्यष्टं । ११२ नानानं चतुष्कं शिशुः पक्तिं हि । ११३ शर्यणावत्येकादश कश्यपः । ११४ य इंदोश्चतुष्कं ॥
॥ नवमं मंडलं समाप्तं ॥ 'अग्रे सप्त चितः। पिप्रीहि । इनः। प्र ते । "एकः ॥५३॥
'अयं । 'स्वस्ति । 'प्र केतुना नव त्रिशिरास्वाष्ट्रस्तुचोऽत्य ऐंद्रः । आपो हि सिंधुहीपो वांबरीष आपं गायत्रं यनुष्टुवंतं पंचमी वर्धमाना सप्तमी प्रतिष्ठा । "ओ चिपळूना वैवस्वतयोर्यमयम्योः संवादः षष्ठ्ययुग्भिर्यमी मिथुनार्थ यमं प्रोवाच स तां नवमीयुग्भिरनिच्छन प्रत्याचष्टे । ११ वृषा नवांगिहविधीन आमेयं तु त्रिविष्टुवंतं । १२ द्यावा । १३ युजे पंच विवस्वान्वादियो' हाविधीनं जगत्यंतं । परेयिवांसं षोळश यमो यामं षष्ठी ___1c, WI, W2; ऐश्वरा II, Say.; cp. M. M., Rigv. vol. v, p. xli. 2 C, WI, W2,
WI,
12; त्रिष्टुबंतं II, Say. c,WI, II, I 2; वा omitted in W 2 and Say. W2; हविधीनं II, I2, Say.; हावीनं C.
For Private And Personal Use Only