________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
•म०९. सू०१०३. ॥ सर्वानुक्रमणी ॥
35 ऋषभः । तौ वैश्वामित्रौ । हरि हरिमंतः । ३सक्के पवित्रः ।
शिशुन कक्षीवांस्त्रिष्टुबष्टमी। अभि प्रियाणि पंच कविः॥५०॥ ___धती। एषः। "प्र राजा। अचोदसः । “सोमस्य वसुभीरद्वाजः।"प्र सोमस्य।असावीति त्रिष्टुबते। ३ पवित्र ते पवित्रः।
पवस्व वाच्यः प्रजापतिः । इंद्राय द्वादश वेनो भार्गवो द्वित्रिष्टुवंतं । " प्र तेऽष्टाचत्वारिंशदृषिगणा दशची अकृष्टा माषाः प्रथमे सिकता निवावरी द्वितीये पृश्नयोऽजास्तृतीये'ऽत्रयश्चतुर्थे ऽत्रिः पंचांत्या गृत्समदः। "प्र तु नवोशना।"अयं सोमोऽष्टौ। "प्रो स्य सप्त । प्र हिन्वानः षडसिष्ठः ॥५१ ___९१ असर्जि कश्यपः। परि सुवानः। साकमुक्षः पंच नोधाः। ९४अधि यत्कण्वः । ५ कनिक्रति प्रस्कण्वः । ९६ प्र सेनानीश्चतुर्विशतिदैवोदासिः प्रतर्दनः। अस्य प्रेषाष्टापंचाशदाद्यं तृचं वसिष्ठो ऽपश्यदुत्तरान्नव पृथग्वसिष्ठा इंद्रप्रमतिर्वृषगणो मन्युरुपमन्युयाघ्रपाच्छक्तिः कर्णश्रुन्मुकीको वसुक्र इति चतुर्दश पराशरोऽत्याः कुत्सः । "अभि नो हादशांबरीष ऋजिवा चानुष्टुभं ह बृहत्युपांत्या। आ हर्यतायाष्टौ रेभसूनू काश्यपौ बृहत्याद्या। १०० अभी नवंते नव ॥५२॥ __१०१ पुरोजिती पोळशांधीगुः श्यावाविर्ययातिनाहुषो नहुषो मानवो मनुः सांवरण इति तृचाः शेषे प्रजापतिरुपाये गाययौ। १०२ क्राणाष्टौ वित औष्णिहं वै। १०३ प्र पुनानाय षड् द्वित आश्रयः ।
1 तृतीये त्रयः Say. See Aufrecht, Rigv. vol. ii, p. 495, note; M. M., Rigv. vol. v, p. x1. 2 Say. inserts तिम्रः। C, WI, Wa, II, I 2; श्यावाश्विरंधीगुः Say.
For Private And Personal Use Only