________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म०९. सू०३१बिंदुः । ३१ प्र सोमासो गीतमः । ३२ प्र सोमासः श्यावाश्वः । ३३ प्र सोमासस्वितः। प्र सुवानः। *आ नः पवस्व प्रभूवसुः। ३६ असर्जि। ३°स सुतो रहगणः। एष उ स्यः। आशुरर्ष बृहन्मतिः। पुनानः। ४१ प्र ये गावो मेध्यातिथिः । २ जनयन । ४३ यो अत्य इव ॥४॥ __ प्र णोऽयास्यः। स पवस्व । ६ असूयन। अया सोमः पंच कविर्भार्गवः । "तं त्वा । पवस्व । ५० उत्ते शुष्मास उचथ्यः । ५१ अध्वर्यो । ५२ परि धुक्षः। ५३ उत्ते चतुष्कमवत्सारः। अस्य प्रत्नां। ५५ यवंयवं । ५६ परि सोमः । प्र ते धाराः। तरसः । ९ पवस्व । ६० प्र गायत्रेणोपांत्या पुरउष्णिक् । ६१ अया वीती त्रिंशदमहीयुः। ६२ एते असृगं जमदग्निः। ५३ आ पवस्व निध्रुविः काश्यपः। वृषा सोम कश्यपः ॥४९॥
६५ हिन्वंति भृगुवारुणिर्जमदग्निवी । ६६ पवस्व शतं वैखानसा अष्टादश्यनुष्टुप्परास्तिस्र आग्नेय्यः। त्वं सीमासि द्वात्रिंशद्भरद्वाजः कश्यपो गोतमोऽत्रिर्विश्वामित्रो जमदग्निर्वसिष्ठ इति ह तुचाः सप्त ऋषयः शेषे पवित्रो वसिष्ठो वोभौ वा पवस्व सोम तिम्रो नित्यद्विपदा गाययोऽविता नस्तिनः पौष्ण्यो वा यत्ते पवित्र पंचाग्नेय्यः सावित्र्यग्निसावित्री वैश्वदेवी वासामंत्यास्त्रिंशी पुरउष्णिक सप्तविंश्यनुष्टुवंत्ये च ते पावमान्यध्ये→स्तुती । जागतमूर्य प्रागुशनसः। "प्र देवं दश वत्सप्रीभीलंदनस्त्रिष्टुबंतं ह । ६ इधुन हिरण्यस्तूपोऽत्ये त्रिष्टुभौ। "विरस्मै रेणुः । आ दक्षिणा नव
1 स: omitted in WI. Rigv. vol. ii, p. 494, note.
2 C, W 1, W2; 59° I1, I2, I 3, Sây. See Aufrecht, 3 MSS.; 1 Sây.
For Private And Personal Use Only