________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-म.. सू०७५. ॥ सर्वानुक्रमणी ॥
31 प्रस्कखस्य दानस्तुतिगायत्रं तृतीयापंचम्यावनुष्टुभौ । ५६ प्रति ते पृषध्रोऽत्याग्निसौरी' पंक्तिः । "युवं देवा चतुष्कं मध्य आश्विनं बैष्टुभं । ५० इमानि वां सप्त सुपर्ण ऐद्रावरुणं जागतं । अग्न आ विंशतिर्भर्गः प्रागाथ आग्नेयं प्रागाथं तु । ६१ उभयं यूना । ६२ प्रो अस्मै द्वादश प्रगाथः पक्तिं सप्तम्याद्यास्तिम्रो बृहत्यः । स पूर्यो गायत्रमाद्या चतुर्थ्यादिवे सप्तमी चानुष्टुभोऽत्या दैवी त्रिष्टुप् । ६४ उत्वा । यदिंद्र । तरोभिः पंचोना कलिः प्रागाथः प्रागाथमंत्यानुष्टुप् । त्यान्नु सैका मत्स्यः सांमदो मैत्रावरुणिमान्यो वा बहवो वा मत्स्या जालनद्धा आदित्यानस्तुवन' ॥४४॥ __त्वैकोना प्रियमेध आदावनुष्टुम्मुखास्तृचाश्चत्वारोऽत्याः षकृक्षाश्वमेधयोदानस्तुतिः। प्रप्र यूनानुष्टुभं हिबृहत्यंतं द्वितीयोष्णिक चतुर्थांद्यास्तिस्रो गाययः षोळश्येकादश्यौ पंक्ती अपावैश्वदेवोऽर्धर्चस्त्रयो वारुणाः। यो राजा पंचोना पुरुहन्मा बार्हतं विप्रगाथााष्णिगनुष्टुप्पुरउष्णिगंतं । त्वं नः सुदीतिपुरुमीळ्हौ तयोर्वान्यतर आग्नेयं तु त्रिप्रगाथांतं । हविर्भूना हर्यतः प्रागायो हविषां स्तुतिवा। उदीरायां गोपवन आत्रेयः सप्तवधिवाश्विनं। विशो विशो वः पंचोनाग्नेयं वनुष्टुम्मुखास्तुचाश्चत्वारोऽत्यास्तिस्रोऽनुष्टुभ आर्थस्य श्रुतर्वणो दानस्तुतिः । " युवा हि षोळश
1 W2; 491 HITTI r. 24t is omitted in both MSS. 3 W2, I 1, Sáy. ; स पूर्व भाद्या चतुर्थादिढे सप्तमी चानुष्टुभो गायत्रेत्या दैवी त्रिष्टुप I 2; स पूर्यों गायत्रमाद्या चतुादिद्वे सप्तमी चानुष्टुभो गायत्रेत्या दैवी त्रिष्टुप् WI. + WI, II, I 2, Say.; दशम्याद्यास्तिस्रोऽप्पदिने: added by W2. वं नः मुदीतिः पुरुमीळ्हयो राज्ञोर्गृहपतियविष्ठयोवान्यतर आयं तु त्रिप्रगाथातं I 2.
WI, W2, 11; आक्ष्पस्य I2, Say.
For Private And Personal Use Only