________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
3o
॥ सर्वानुक्रमणी ॥ म.सू०३६बृहतीपंक्त्यंत । ३६ अविता सप्त शाक्करं महापंक्त्यंत । ३७ प्रेदं महापांतमाद्यातिजगती। यज्ञस्य दशेंद्राग्नं। ३ अग्निमस्तोषि नाभाक आग्नेयं महापांक्तं' हि । इंद्राग्नी द्वादशेंद्राग्नं त्रिष्टुवंतं द्वितीया शक्करी । अस्मा ऊ षु दश वारुणं तु । अस्त-भावळर्चनाना वा त्रैष्टुभमंत्यं वा तृचमाश्विनमानुष्टुभमपश्यत् । ३ इमे त्रयस्त्रिंशद्विरूप आंगिरस आग्नेयं तु । समिधाग्निं त्रिंशत् । आ घ द्विचत्वारिंशत्रिशोक आद्यामेंद्री ॥४३॥ ___त्वावतस्त्रयस्त्रिंशतशोऽश्य आ स आदि कानीतस्य पृथुश्रवसो दानस्तुतिराद्या पादनिवृत पंचम्यादि ककुब्गायत्री बृहत्यनुष्टुप् सतोबृहती गायत्री विपरीतोत्तरः प्रगाथो द्विपदा चतुर्विशिका बृहती पिपीलिकमध्या ककुम्न्यंकुशिरा विराङ्गगत्युपरिष्टाङ्ग्रहतीबृहत्यौ विषमपदोत्तरे' पंक्ती गायत्री पंक्तिः प्रगाथौ च' वायव्यौ गायत्री विपदोष्णिक पंक्तिवायव्या गायत्री । महि वो झूना वित आय आदित्येभ्योऽत्याः पंचोषसेऽपि महापांक्तं । ४ स्वादोः पंचोना प्रगाथः सौम्यं त्रैष्टुभं पंचमी जगती। अभि" प्र दश प्रस्कण्वः प्रागाथं तत्। प्र सुश्रुतं पुष्टिगुः । ५१ यथा मनी श्रुष्टिगुः । ५२ यथा मनावायुः । ५३ उपमं त्वाष्टो मेध्यः । एतते मातरिश्वा नो विश्व इति वैश्वदेवः प्रगाथः । भूरीत्पंच कृशः _1 Corrected to माहापक्तिं in WI. WI; °T W 2; cp. M. M., Rigv. vol. iv, p. 32
(var.lect.) WI, W2: उन्नरा पंक्तिः संस्तारपंक्तिः II, I2; a marginal note inWr mentions this as an alternative reading, तरा पंक्तिः संस्तारपंक्तिरिति पाठांतरं; I3 explains एकविंशी पंक्तिः। द्वाविंशी संस्तारपंक्तिः। - WI, II; च omitted in W 2, I 2. वृहत्यौ च here inserted in I2. 6 The Anukramant for the Khilas is continued in MSS.W2and Ironly.
For Private And Personal Use Only