________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
32
॥ सर्वानुक्रमणी ॥ म०८.सू०७६विरूपः । * इमं नु द्वादश कुरुसुतिः काखः । जज्ञान एकादश प्रगाथांत। * पुरोळाशं दश बृहत्यंत । अयं कृत्नुर्नव कृत्नुभीर्गवः सौम्यमंत्यानुष्टुप् । "न ह्यन्यं दशैकचूनौधसो गायत्रेऽत्या दैवी त्रिष्टुप् । " आ तू नो नव कुसीदी काण्वः ॥४५॥ ___ आ प्र द्रव । देवानां वैश्वदेवं । प्रेष्ठमुशना काव्य आग्नेयं । "आ मे कृष्ण आश्विनं हि। ६ उभा हि पंच विश्वको वा कार्णिीगतं।"द्युम्नी षड्लासिष्ठो वा द्युम्नीकः प्रियमेधो वा प्रागाथं ह।"तं वो दस्मं नोधाः। "बृहदिंद्राय सप्त नृमेधपुरुमेधौ यनुष्टुब्बृहत्यंत । "आ नो विश्वासु षट्। कन्या वाःसप्तात्रेय्यपालेतिहास ऐंद्र आनुष्टुभं विपंक्त्यादि। पांतं त्रयस्त्रिंशच्छुतकक्षः सुकक्षो वाद्यानुष्टुप्।
उद्घ चतुस्त्रिंशत्सुकक्षोऽत्येंद्राभवी। गौर्धयति द्वादश बिंदुः पूतदक्षो वा मारुतं । "आ त्वा नव तिरश्चीरांगिरस आनुष्टुभं। अस्मै सैका धुतानो वा मारुतिस्त्रैष्टुभं चतुर्थी विराळिथामीति मारुतः पादः पैरेंद्राबार्हस्पत्या। या इंद्र पंचोना रेभः काश्यपो बाहतमतिजगत्युपरिष्टाबृहत्यावतिजगती त्रिष्टुजगतीत्यंततः॥४६॥ ___ "इंद्राय द्वादश नृमेध औष्णिहं सप्तम्युपांत्ये च ककुभोऽत्यानवम्यौ पुरउष्णिहो । “त्वामिदाष्टौ प्रागाथं । १०० अयं ते द्वादश नेमोभार्गवस्त्रैष्टुभं षष्ठी जगती परास्तिस्रोऽनुष्टुभोऽयमिति दृचेनेंद्र आत्मानमस्तौदुपांत्ये वाच्यौ। १०१ अधक्षोळश जमदग्निभार्ग
1 MSS.; विंदु: Say. 2 MSS.; शांगिरस omitted by Say. मारुतस्त्र Say. 4 WI, II, Say.; °मस्तौदष्टमी सौपी (सौवणी 12) नवमी वनसंस्तुतिरुपांत्ये वाच्यौ W2, I 2. No mention is made of verses 8 and 9 in 1 3.
For Private And Personal Use Only