________________
Shri Mahavir Jain Aradhana Kendra
20
४३
॥ सर्वानुक्रमणी ॥
म०५. सू० ३०
39
शाक्य ऐंद्रमुशना यदौशनसो वा पादः । क्वस्य बभ्रुणंचयोऽप्यत्र राजा स्तुतः । " इंद्रो रथाय सप्तोनावस्युरुयमिति कौत्स्यशनसी वा पादौ पैरेंट्राकौत्सी । अर्दवादश गातुः ॥ २५॥
1
३४
३८
३९
४०
1
३३ महि दश प्राजापत्यः संवरणः । अजातशत्रुं नव त्रिष्टुतं । यस्तेऽष्टौ प्रभूवसुरांगिरसः पंक्त्यंतं । * स आ गमत् षट् तृतीया जगती । सं भानुना पंचात्रिः । उरोरानुष्टुभं । यदिंद्र पंक्त्यंतं । आ याहि नव त्र्युष्णिगाद्यत्यानुष्टुम्मध्ये च सा सौरी तदादीतिहासः स्तुतिकर्मत्वादचिर्देवतैव' । " को नु विंशतिर्वेश्वदेवं वै तत् षोळश्याद्यतिजगत्या वंत्यैकपदा । प्र शंतमा नैकादशी रौद्री । आधेनवस्यूना । एतयोरुपांत्यैकपदा । तं प्रत्नथा पंचोना काश्यपोऽवत्सारोऽन्ये च ऋषयोऽच दृष्टलिंगा द्वित्रिष्टुवंतं । "विदा एकादश सदापृणः । हयोऽष्टौ प्रतिक्षत्रोऽत्यो हृची देवपत्नीस्तवोऽत्या त्रिष्टुद्वितीया च ॥ २६ ॥
४६
89
४९
५०
" प्रयुंजती सप्त प्रतिरथः । " कदु पंच प्रतिभानुजीगतं । देवं वः प्रतिप्रभोऽत्या तृणपाणिः । विश्वः स्वस्त्यात्रेयः पंक्त्यंतं । "अने पंचोना चतस्रो गायन्यः षकृष्णिहस्तिस्रो जगत्यस्त्रिष्टुभो वांत्ये अनुष्टुभौ । प्र श्यावाश्व यूना श्यावाश्वी मारुतं ह तत्पंक्तिः षष्ठ्यंत्ये च'।५३को वेद षोळश ककुहत्यनुष्टुप्पुर उष्णिक् ककुप्सतोबृहत् गायत्री सतोबृहती ककुभौ गायची सतोबृहत्यौ ककु - सतोबृहती । प्र शधीय पंचाना जागतमुपांत्या त्रिष्टुप् । प्र
2 अत्रिरेव देवः I 1, Say.
3 W 1, W 2, C, I 1; °ते च I2;
1
Sây.; °F MSS.
www.kobatirth.org
संत्या च Say.
Acharya Shri Kailassagarsuri Gyanmandir
For Private And Personal Use Only