________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
19
-म०५.सू०२९. ॥सर्वानुक्रमणी ॥
नमोऽत्रिभ्यो भौमोऽत्रिः पंचमे मंडलेऽनुक्तगोत्रमात्रेयं विद्यात्पंत्यंतस्य च सूक्तस्य शेषमानुष्टुभं । 'अबोधि द्वादश बुधगविष्ठिरौ। कुमारं कुमारी वृशो वा जान' उभौ वा शक्कयत के वीत्यूचोस्तु वृश एव। त्वमग्ने वसुश्रुतः। वामन एकादश। 'सुसमिद्धायानं गायत्रं। अग्निं तं दश पांतं । सखाय इषः पंक्त्यंतं । 'वामने सप्त जागतं ॥२४॥
'वामने गयोऽत्यापंचम्यौ पंक्ती। अग्न ओजिष्ठमंत्याचतुर्थी च। जनस्य षट् सुतंभरो जागतं। १२ प्राग्नये।१३ अर्चतो गायत्रं तु। १ अग्निं स्तोमेन।"प्र वेधसे पंचांगिरसो धरुणः। बृहत्पूरुः पंक्त्यंत हि। आ यज्ञैः। प्रातर्मुक्तवाहा द्वितः। अभ्यवस्था वव्रिायथावनुष्टुभौ विराडूपा। यमग्ने चतुष्कं प्रयस्वंतः पंत्यंत हा मनुष्वत्ससः। प्र विश्वसामन्विश्वसामा । अग्ने द्युम्नो विश्वचर्षणिः। अग्ने त्वं गौपायना लौपायना वा बंधुः सुबंधुः श्रुतबंधुर्विप्रबंधुश्चैकी वैपदं । “अच्छा वो नव वसूयव आनुष्टुभं । अग्ने गायत्रमंन्या लिंगोक्तदेवता । अनस्वंता षट् चैवृष्णपौरुकुत्स्यौ हौ यरुणत्रसदस्यू राजानौ भारतश्चाश्वमेधोऽत्यास्तिस्रोऽनुष्टुभो नात्मात्मने दद्यादिति सर्वास्वत्रि केचिदंत्येंद्राग्नी । "समिद्धो विश्ववाराचेयी त्रिष्टुब्जगती विष्टुबनुष्टुब्गाययौ। २ यर्यमा पंचोना गौरिवीतिः
1 MSS. (I 3 जनपुत्रो वृशः); जार: Say. WI, C, II, Say.; अंत्या चतुर्थी च W2, I2. ३ मनुष्वच्छसः W2. 4 W2, II, I 2, Say.; प्र विश्वसामा WI,C. C,W23 अंत्या लिंगोक्तदेवता added on the margin in WI, omitted in I2, Say.; अंत्या वैश्वदेवी I 1; I3 explains अंत्या वैश्वदेवी वा; Shadg. has no comment. वृष्णि°W2.
D2
For Private And Personal Use Only