________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म०४. सू०३२नाभी षु पादनित् । ३२ आ तू नश्चतुर्विशतिरंन्याभ्यामिंद्राश्वौ स्तुतौ ॥२२॥ ___३३ प्र भुभ्य एकादशार्भवं वै । ऋभुर्विभ्वा । ३५ इहोप नव । ३ अनश्वोऽत्या विष्टुप्। उप नोऽष्टौ चतुरनुष्टुवंतं। उतो हि दश दाधिकं हि द्यावापृथिव्याद्या। आशुं षळंत्यानुष्टुप्। दधिक्राव्णः पंच चतस्रोऽत्या जगत्योऽत्या सौरी।' इंद्रा को वामेकादशैंद्रावरुणं तु। मम द्विता दश वसदस्युः पौरुकुस्यः षळाद्या आत्मस्तवः' । ४३ क उ श्रवत्सप्न पुरुमीळ्हाजमीळ्हौ सौहोत्रो वाश्विनं हि। *तं वां । "एष स्य त्रिष्टुवंतं । अयं वायव्याद्रवायवं तु गायत्र। वायो चतुष्कमाद्या वायव्यानुष्टुभं तु। विहि पंच वायव्यं । इदं वां पकेंद्राबार्हस्पत्यं गायत्रं । ५० यस्तस्तंभैकादश बाहस्पत्यमंत्ये ऐंड्यौ चोपांत्या जगती ॥२३॥ ___५१ इदमुषस्यं तु । ५२ प्रति प्या सप्त गायत्रं । ३तद्देवस्य सावित्रं तु जागतं । अभूद्देवः षट् बिष्टुवंतं । ५५ को वो दश वैश्वदेवं त्रिगाययंतं तु । ५६ मही सप्त द्यावापृथिवीयं । क्षेत्रस्याष्टौ तिम्रः क्षेत्रपत्याः शुनायैका परा पुरउष्णिक सांत्या च शुनासीराभ्यामुपांत्ये सीतायै ते चानुष्टुभावाद्याचतुथ्यौँ च । "समुद्रादेकादशाग्नेयं जगत्यंत सौर्य वापं वा गव्यं वा घृतस्तुतिवा ॥
॥ इति चतुर्थे मंडलं समानं ॥
1 °संस्तवः W2. 2 WI, C; आद्या चतुर्थी च I 2; ते अनुष्टुभावाद्या च चतुर्थी च Say.; च omitted in W2, II.
For Private And Personal Use Only