________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
-म०४. सू० ३१.
॥ सर्वानुक्रमणी ॥
वामदेव गौतमश्चतुर्थं मंडलमपश्यत् । त्वां ने विंशतिरक्ष्यति जगतीधृतय आद्या उपाद्याश्चतस्रो वारुण्यश्च वा । यो मर्त्येषु । आ वः षोळशाद्या रौद्री ' । 'कृणुष्व पंचोना राक्षोघ्नं ॥२०॥
e
१०
"वैश्वानराय वैश्वानरीयं । ऊर्ध्व ऊ ष्वेकादश । 'अयमिहादौ जगती पंचानुष्टुभः । 'दूतं वोऽष्टौ गायचं तु । `अग्ने मृळ । " अने तमद्य पदपांक्तं पंचमी महापदपंक्तिरत्योष्णिक् चतुर्थी षष्ठ्युपांत्या वा सप्तम्याः पंचकौ मुख्यौ तृतीयः सप्तको नवकश्चाष्टम्याः पंचकः पादश्चतुष्कः सप्तकस्वैष्टुभश्च । " भद्रं षट् । १२यस्त्वां । १३ प्रत्यग्निः पंच लिंगोक्तदैवतं त्वेके । ४ प्रत्यग्निः । " अग्निर्होता दश गायत्रमृषिर्वोधदित्याभ्यां सोमकं साहदेव्यमभ्यवदत्पराभ्यामस्याश्विनावायुरयाचत । १६ आ सत्यः सैकेंद्रं । " त्वं महाँ असि क्यामेकपदा । अयं पंथाः सोना संवाद इंद्रादितिवामदेवानां ॥ २१ ॥
१९
२०
२३
`एवैकादश । " आ नः । २१ आ यातु । २ यन्नः । ३ कथोपांत्यास्तिस्र ऋतदेव्यो वा । " का सुष्टुतिरुपांत्यानुष्टुप् । को अद्याष्टौ । अहं मनुः सप्ताद्याभिस्तिसृभिरिंद्रमिवात्मानमृषिस्तुष्टावेंद्रो वात्मानं परा नवाष्टौ वा श्येनस्तुतिः । " गर्भे नु पंचांत्या शक्करी । त्वा युजेंद्रासौमं वा । आ नः स्तुतः । " नकिश्चतुर्विंशतिर्दिवश्चित्तृच उषस्यश्च गायचं ह्यष्टम्यंत्ये अनुष्टुभौ । " कया पंची
२
३०.
३१
Acharya Shri Kailassagarsuri Gyanmandir
D
1 C, W 1, W 2, I 1, I 2, I3; आद्या रौद्री omitted in Sáy. See M. M., Rigve vol. vi, p. xxii. 2 इति द्वाभ्यां 11, 12, Say. द्रासोमं MSS. See Pánini VII, iii, 21,
407 C.
[III. 4.]
For Private And Personal Use Only
17