________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
21
-म०५. सू०४७. ॥ सर्वानुक्रमणी ॥ यज्यवो दशांत्या त्रिष्टुप् । अग्ने नव बार्हतं तृतीयासप्तम्यौ सतोबृहत्यौ।" आ रुद्रासोऽष्टौ वित्रिष्टुबंतं । " तमु । प्र वस्त्रिष्टुबंतं । ६० ईळे विजगत्यंतमाग्नेयं च वा।६१ के ष्ठैकोना गायत्रं श्यावाश्वोऽत्र वैददश्वी तरंतपुरमीळ्हौ दाल्भ्यं रथवीतिं मरुतश्च दानतुष्टः प्रशशंस बुड्डा च तरंतमहिषों शशीयसी पंचम्यनुष्टुम्नवमी सतोबृहती। ६२ ऋतेन नव श्रुतविन्मत्रावरुणं वै तत् ॥२७॥
६३ तस्य सप्तार्चनाना जागतं । ६४ वरुणं पंक्त्यंतं तु । ६५ यश्चिकेत षड्रातहव्यः । आ चिकितानानुष्टुभं तु । ६० बळित्या पंच यजतः। प्र वो गायचं। ची रोचना चतुष्कमुरुचत्रिः।"पुरूरुणा गायत्रं तु। नस्तुचं बाहुवृक्तः। आ मित्र औष्णिहं। ७३ यदद्य दश पौर आश्विनं तदानुष्टुभं तु । कूष्ठः।" प्रति नवावस्युः पक्तिं । आ भाति पंचात्रिः। प्रातयावाणा। अश्विनी नव सप्तवधिस्त्युष्णिगादि चतुर्थी त्रिष्टुप्पंचानुष्टुभोऽन्याः पंच गर्भस्राविण्युपनिषत्' । महे दश सत्यश्रवा उषस्यं तु पांक्तं । "धुनद्यामानं षट् । "युंजते पंच श्यावाश्वः सावित्रं तु जागतं । * तत्सवितुर्नव गायत्रमाद्यानुष्टुप् । अच्छ दशत्रिः पार्जन्यमुपाद्यास्तिस्रो जगत्य उपांत्यानुष्टुप। बकित्था तृचं पार्थिवमानुष्टुभं। "प्रसमाजेऽष्टौ वारुणं। इंद्राग्नी षकेंद्राममानुष्टुभं विराट्पूर्वीतं। "प्र वो नवैवयामरुन्मारुतमतिजागतं ॥
॥ इति पंचमं मंडलं॥
1 WI, W 2, C, II, I 2 (I 3 पंचांत्या अनुष्टुभो गर्भस्राविण्यः); अंत्याः पंच गर्भस्राविण्युपfaun omitted by Sây.
For Private And Personal Use Only