________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणो॥ म०२.सू०२६. वादित्येभ्यः' । " इदमेकादश वारुणं । २९ धृतव्रताः सप्त वैश्वदेवं । ३० तमेकादश जगत्यंतं षष्ठ्येंद्रासौमी सरस्वति त्वमिति सारस्वतोऽर्ध) यो नो बार्हस्पत्या तं वो मारुती। ३१ अस्माकं सप्त वैश्वदेवं त्रिष्टुवंत। अस्य मेऽष्टौ जागतं यनुष्टुवंतं द्यावापृथिव्यैका हे ऐंयौ त्वाष्ट्यौ वा हे वे राकासिनीवाल्योरंत्या लिंगोक्तदेवता। ३३ आ ते पंचोना रौद्रं। धारावरा मारुतं विष्टुवंतं । ३४ उपेमपोननीयं । तुभ्यं षकृतव्यं तु जागतं तु ॥१५॥
मंदस्व। उदुथ एकादश सावित्रं । ग्रावाणेवाष्टावाश्विनं। "सोमापूषणा षट् सोमापौष्णमंत्योऽर्ध!ऽयदितेः।"वायो सैका गायत्रमुक्ता देवताः प्रउगेणाद्ये तु तृचेऽत्येंद्रवायवी द्यावापृथिव्यो ऊत्यस्तुचो हाविधानो वा तृतीयः पादो वाग्नेयोऽबितमेऽनुष्टुभौ बृहती च । ४२ कनिक्रदत्तृचं । ३ प्रदक्षिणिज्जागतं मध्येऽतिशक्कर्यष्टिवा । एताभ्यामृषिरध्वनि वाश्यमानं शकुंतं तुष्टाव ॥
॥ इति गार्समदं द्वितीयं मंडलं समान ॥ कुशिकस्वैषीरथिरिंद्रतुल्यं पुत्रमिच्छन्ब्रह्मचर्य चचार तस्येंद्र एव गाथी पुत्रो जज्ञे गाथिनो विश्वामित्रः स तृतीयं मंडलम
1 WI, W2, C, I2; ° पं Say., I 1. 2c, WI, W2, Say.; उपांत्या दुःस्वप्ननाशिनी added in II, I 2, I3; Shadg. makes no comment on these words. See Rigvidh. I, 30, I. 3 WI, C; सोमी W2, I 1, I 2, I3, Say. II, I2, (I3), Say.; बृहस्पतिस्तवोया W1, W2, c. 511, I2, and Sây.; "fru W1, C; O W 2. See M.M., Rigv. vol. ii, p.xl; ef. Rigvidh. I, 31, 3,4. Say. on Rigy. I, x, II quotes so far, omitting the rest.
For Private And Personal Use Only