________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
Acharya Shri
-म०२.सू. २७. ॥ सर्वानुक्रमणी ॥ ___13 दानुष्टुभमप्नृणसौर्य विषशंकावानगस्त्यः प्राब्रवीद्दशम्याद्यास्तिस्रो महापंक्तयो महाबृहती च ॥
॥शर्चिनां मंडलं तु समानं प्रथमं त्विति ॥
य आंगिरसः शौनहोत्रो भूत्वा भार्गवः शौनकोऽभवत्स गृत्समदो द्वितीयं मंडलमपश्यत् । त्वमग्ने जागतं तु। यज्ञेन सप्तोना। समिद्ध एकादशानं सप्तमी जगती । हुवे नव सोमाहुतिीर्गवो ह। 'होताष्टावानुष्टुभं । इमां मे गायत्रं हि । श्रेष्ठं षट् । 'वाजयन्निवांत्यानुष्टुम् ॥१३॥ ___नि होता। जोहूबः। ११ श्रुधि सैकेंद्र विराट्स्थानमृतेऽत्यां। १२ यो जातः पंचोना । ऋतुः सप्तोनांत्या त्रिष्टुप् । अध्वर्यवो द्वादश । "प्र घ दश । १६ प्र वो नवांत्या त्रिष्टुप् । तदस्मै विबिष्टुबंतं । "प्रातः । अपायि । वयं ते स नो विराडूपा । २१ विश्वजिते षट् त्रिष्टुबंतं । त्रिकटुकेषु चतुष्कमष्ट्याद्यतिशाक्करमंत्याष्टिवी । गणानामेकोना ब्राह्मणस्पत्यं ह' बार्हस्पत्यास्तु दृष्टलिंगाः पंचदश्यंत्ये त्रिष्टुभौ ॥१४॥
सेमां षोळांत्या विष्टुब्बादशी च सैंद्री च । इंधानः पंच जागतं तु । जुश्चतुष्कं । " इमारूयूना कूर्मो गार्समदो हि
1C, WI,W2, I29 °द्याश्च तिम्रो Say., Ir. II, I 2, and Say.; पठ्यादि जगत्यः W2, C; W I the same, but जगत्यः corrected on the margin to जगत्यो. ३ WI, W2, C, II; स नो विराडूपा omitted by I 2, Say. MSS.; Say. has तु. II, I 2, and Say. give the fuller pratika इमा गिरः।
For Private And Personal Use Only