________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म०१.०१६६. मंत्यस्तुचोऽगस्त्यस्य शिष्टा इंद्रस्यैकादशी च मरुवांस्विंद्रो देवता ॥११॥
११६६ तन्वगस्त्यो मारुतं हि द्वित्रिष्टुबंतं मित्रावरुणयोर्दीक्षितयोर्वशीमसरसं दृष्ट्वा वासतीवरे कुंभे रेतोऽपतततोऽगस्त्यवसिष्ठावजायेतां । १६ सहसमेकादशाबेंद्री । १६ यज्ञायज्ञा दश त्रिविष्टुवंतं । १६ महोऽष्टौ द्वितीया विराट् । १°न नूनं पंचागस्त्येनेंद्रे हविषि मरुतामुद्यत इंद्रागस्त्ययोःसंवाद ऐंद्रस्तबाद्या तृतीया चंद्रवाक्यं चतुर्थी वांदो बृहती तिम्रोऽनुष्टुभः। ११ प्रति वः षण्मारुतं तु चतस्रोऽत्या मरुत्वतीयाः । १७२चित्रस्तृचं गायत्रं । १३ गायत्सप्पोना। त्वं राजा दश । १ मत्सि षळानुष्टुभं तु त्रिष्टुवंतं त्वाद्या स्कंधोगीवी । १७६ मत्सि नः। १99 आ चर्षणिप्राः पंच । १ यद्ध स्या। १५ पूर्वीः षड् जायापत्योर्लोपामुद्राया अगस्त्यस्य च दृचाभ्यां रत्यर्थ संवादं श्रुत्वांतेवासी ब्रह्मचार्यत्ये बृहत्यादी अपश्यत् । १४०युवोर्दशश्विनं वै । ११ कदु नव । १२ अभूदिदमष्टौ षष्ठ्यंत्ये त्रिष्टुभौ । १६३२ युंजायां षट् ॥१२॥ ___१४ता वां। १४५ कतरैकादश द्यावापृथिवीयं । १४६ आ नो वैश्वदेवं। १७ पितुं वनस्तुतिगायचं त्वाद्यानुष्टुब्गी तृतीया पंचम्याद्याश्च तिम्रोऽनुष्टभोऽत्या च बृहती वा । १ समिद आप्रियः । १९ अग्ने नयाष्टावाग्नेयं। १९ अनवाणं बार्हस्पत्यं । १९१कंकतः षोळशोपनिष
1 तु omitted in W2. Wi, C add पंक्तिः । C, WI, I3; च W2, II, I 2, and Say. - Cf. Rigvidh. I, 26, 6. तृतीयांत्ये Say. Say. omits बृहती वा; all the MSS. have it (even I 3: अंत्या बृहतीयानुष्टुभा (sic)).
For Private And Personal Use Only