________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
•म°३.सू०३३. ॥ सर्वानुक्रमणी ॥ पश्यन् । सोमस्य अधिका। वैश्वानराय पंचोना वैश्वानरीयं तु जागतं तु । वैश्वानरायैकादश । समित्समिदाप्रियः। प्रत्यग्निः । प्र कारवः । इत्याग्नेययोरन्यासामपि निपातो दृश्यते ॥१६॥
प्र ये।'अंजंति यूपस्तुतिः षष्ट्याद्याभिर्बहवोऽत्या ब्रश्चिन्यष्टमी वैश्वदेवी वा तृतीयासप्तम्यावनुष्टुभौ। सखायो नव बार्हतं त्रिष्टुबंतं । १० वामन औष्णिहं । ११ अग्निहॊता गायत्रं तु । १२ इंद्राग्नी ऐंद्राग्नं। १३ प्र वः सप्त ऋषभस्वानुष्टुभं । आ होता। वि पाजसा कात्य उत्कीलस्तु । १६ अयमग्निः षट् प्रागाथं । समिध्यमानः पंच कतो वैश्वामित्रस्नु । भवा नः। अग्निं होतारं गाथी ह । २० अग्निमुषसमाद्यांत्ये वैश्वदेव्यो। " इमं न उपाद्ये अनुष्टुभौ वि. राडूपा सतोबृहती चांत्या । २२ अयं स उपांत्यानुष्टुप्पुरीयेभ्यो ऽग्निभ्यः। निर्मथितो देवश्रवा देववातश्च भारतौ तृतीया सतोबृहती। अग्ने सहस्व गायत्रमाद्यानुष्टुप् । अग्ने दिवो वैराजमुपांत्याग्नेंद्री । २६ वैश्वानरं नव तृचौ वैश्वानरीयमारुती जागतौ दृच आत्मस्तुतिवी पूर्वात्मगीतांत्योपाध्यायस्तुतिः। प्र वः पंचोना गायचं त्वृतव्या वाद्या। "अग्ने जुषस्व षट् तृतीयाधुष्णिकत्रिष्टुन्जगत्यः। अस्तीदं षोळशाद्याचतुर्थीदशमीहादश्योऽनुष्टुभः षष्ट्येकादश्युपांत्ये च जगत्यः पंचम्युत्विग्भ्यो वा ॥१७॥ ___३° इच्छंति यधिदें। शासत्कुशिको विश्वामित्र एव वा श्रुतेः। ३२ इंद्र सोमं यूना । ३३ प्र पर्वतानां सप्तोना संवादो नदीभिर्वि
1 MSS.; Say. omits तु. C,WIcorrccted ; कात्यो उत्कीलस्तु I 13; कात्योकीलस्तु Shy., W2, 12. W2, II, I 2; ° WI, C, Say.
For Private And Personal Use Only