________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-म०१. सू०५१. ॥ सर्वानुक्रमणी ॥
7
त्रिष्टुप् । "यत्र ग्रावा नव षळनुष्टुबादि यचिद्यौलूखल्यौ परे मौसल्यौ च प्रजापतेर्हरिश्चंद्रस्यात्या चर्मप्रशंसा वा । " यचिंत्सप्त पांक्तं । "आ वो द्यधिकास्माकं पादनिवृच्छश्वत्त्रिष्टुप्परौ तृचावाश्विनोषस्यौ । " त्वमग्ने द्यूना हिरण्यस्तूप आग्नेयं त्रिष्टुबंत्याष्टमीषोळश्यौ च । इंद्रस्य पंचोना ॥ २ ॥
३१
३४
5
४०
* एत । * त्रिश्चिद्दादशाश्विनं नवम्यंत्ये त्रिष्टुभौ । "इयाम्येकादश सावित्रं नवमी जगत्याद्या च लिंगोक्तदैवतपादा' । प्र वो विंशतिः कण्वो घौर आग्नेयं प्रागाथमूर्ध्व ऊ षु यौयौ I क्रीळं पंचोना मारुतं हि गायचं तु । " का । प्र यद्दश प्रागायं तु ।' उत्तिष्ठाष्टौ ब्राह्मणस्पत्यं । "यं रक्षति नव वरुण मित्रार्यम्णां मध्ये तूच आदित्येभ्यो गायत्रं हि । सं पूषन्दश पौष्णं । " कद्रुद्राय नव रौद्रं तृतीया मैत्रावरुणी चात्यस्तृचः सौम्योऽत्यानुष्टुप् । " अग्ने षकूना प्रस्कण्वः काण्व आग्नेयं तु प्रागाथमाद्यो हृचोऽव्युषसां च। त्वमग्ने दशानुष्टुभमर्धर्चोऽत्यो देवः । एषो पंचोनाश्विनं तु गायत्रं ॥ ३ ॥
" अयं दश प्रागाथं तु । " सह षोळशोषस्यं तु । " उषश्चतुष्कमानुष्टुभं तु । उदुत्यं सप्तोना सौर्ये नवाद्या गायत्र्योऽत्यस्तृचो रोगन उपनिषत् । "अभि त्यं पंचोना सव्यो द्वित्रिष्टुतं । अंगिरा
40
5 घोर
1 यचिsि Say. 20 नौषस्यं W2. 3 ° म्यंते Say. 4 W1, C; °ताः पादास्त्रयः Sáy. and W2. I 2 has देवतापवादः (!), but com. दैवतपादाः । I1 ° दैवतपाद्य. W2, 12. 6 The words अंत्योऽर्धर्च: शत्रुघ्नश्च are added by MSS. C, W2, 13; supplied on the margin in W1; omitted in Sây., II, I 2. Shadgurusishya makes no comment on them; cf. Rigvidh. I, 19, 2.
For Private And Personal Use Only