________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म०१. सू०५२इंद्रतुल्यं पुत्रमिछन्नभ्यध्यायासव्य इतीद्र एवास्य पुत्रोऽजायत । ५२ त्यं सु त्रयोदश्यंत्ये त्रिष्टुभौ । न्यू वेकादशांत्ये त्रिष्टुभौ । मा नोऽत्या त्रिष्टुप् षष्ठ्यष्टमी नवमी च । "दिवश्चिदष्टौ जागतं हि । ५६ एष प्र षट्।"प्र मंहिष्ठाय।"नू चिन्नव नोधा गौतम आग्नेयं हि चतुस्त्रिष्टुबंतं । ५९ वया इत्सप्त वैश्वानरीयं । ६ वहूिं पंच । 'अस्मा इदु षोळश ॥४॥ _६२प्र सप्तोना। ३त्वं नव । वृष्णे पंचोना मारुतं त्रिष्टुवंतं । परमाग्नेयमैंद्रात।पश्वा दश पराशरः शाक्यो द्वैपदं तत्। रयिः। ६ वनेषु।"श्रीणन्। शुक्रः। वनेमैकादश । ७१ उप प्र दश। नि काव्या। रयिन। उपप्रयंतो नव गोतमो राहूगणो गायत्रं तु । ७५ जुषस्व पंच । ७ का ते। कथा। अभि त्वा गायत्रं तु । हिरण्यकेशी द्वादशाद्यौ तृचौ त्रैष्टुभौष्णिही पूर्वोऽग्नये वा मध्यमाय। " इत्था षोळशेंद्रं पांक्तं हि ॥५॥
"इंद्रो नव । उपो षु षड् जगत्यंतं । अश्वावति जागतं । असावि विंशतिः पळनुष्टुभ औष्णिहपक्तिगायबष्टुभास्तुचाः प्रगाथः। "प्र ये वादश मारुतं ह पंचम्यंत्ये' त्रिष्टुभौ। मरुतो दश गायत्रं । " प्रत्वक्षसः षड् जागतं । "आ विद्युन्मद्भिराद्यांत्ये प्रस्तारपंक्ती पंचमी विराडूपा। आ नो दश वैश्वदेवं तु पंचाद्याः सप्तमी च जगत्यः षष्ठी विराट्स्थाना । जुनीती नव गायत्रमंत्यानुष्टुप्। १वं सोम यधिका सौम्यं पंचम्यादि गाययो द्वादशोष्णिक च। एता उ त्या यूनोषस्यं चतुर्जगत्यादि षष्णिगंतं तृचोऽत्य
__1 W2, I H, I 2; ° ते Say., WI, C.
For Private And Personal Use Only