________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ सर्वानुक्रमणी ॥ म०१.सू०१४वाग्निस्तनूनपानराशंस इको बहिर्देवीहीर उषासानता दैव्यौ होतारौ प्रचेतसौ तिसो देव्यः सरस्वतीळाभारत्यस्वष्टा वनस्पतिः स्वाहाकृतय इति प्रत्यूचं देवताः। एतदाप्रीसूक्तं । एतेनान्यान्युक्तदेवतानि।एकादशकानि तु नाराशंसान्याप्रशब्दोक्तान्यतनूनपांति। १ऐभिर्वैश्वदेवं । " इंद्र सोममृतव्यं । तद्री मारुती वाट्याग्नेयेंद्री मैत्रावरुणी चतस्रो द्रविणोदस आश्विन्याग्नेयीत्युतुदेवताः सर्वत्र । १६ आ त्वा नव । इंद्रावरुणयोरेंद्रावरुणं युवाकु पादनिचूतौ । "सोमानमिति पंच ब्राह्मणस्पत्याश्चतुर्थ्यामिंद्रश्च सोमश्च पंचम्यां दक्षिणा चान्याः सादसस्पत्या नाराशंसी वांत्या । प्रति त्यमाग्निमारुतं ॥१॥ ___ अयमष्टावार्भवं । इह पकेंद्राग्नं । " प्रातयुजा सैका चतस्र
आश्विन्यस्तथा साविय आग्नेय्यौ हे देवीनामेकैकेंद्राणीवरुणान्यग्नायीनां द्यावापृथिव्ये पार्थिवी षडैष्णव्योऽतो देवा दैवी वा।
तीवाश्चतुर्विशतिवायव्य केंद्रवायव्यौ मैत्रावरुणमरुत्वतीयवैश्वदेवपोष्णास्तुचाः शिष्टा' आयोऽत्याध्याग्नेिय्यप्स्वंतः पुरउष्णिक परानुष्टुप्तिस्रश्चांन्या एकविंशी प्रतिष्ठा । "कस्य पंचोनाजीगतिः शुनःशेपः स कृत्रिमो वैश्वामित्रो देवरातो वारुणं तु त्रैष्टुभमादौ काय्यानेय्यो सावित्रस्तुचो गायत्रोऽस्यांत्या भागी वा। "यच्चिसैका । ६ वसिष्ठ दशाग्नेयं तु । "अश्वं सप्तोना गायत्रेऽत्या दैवी
1 WI, I 2, C; °ता Say. 2 11, 12, Say.; Wr corrected to वा; चांत्या C, W2. ३ II, Say.; °मेकेंद्रा WI,W2, I 2, C. शेषा II, I 2, Say. 5°ता II, Say. B Say. °वा (Samhita).
For Private And Personal Use Only