________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म०१.सू०१-१३. ॥ सर्वानुक्रमणी ॥ बृहतीविपरीते विपरीतोत्तरः॥५॥ अनुष्टुब्गाययौ चानुष्टुभोऽनुष्टुम्मुखास्तुचा इत्युक्ते ॥६॥११॥ __ सूक्तसंख्यानुवर्तत आन्यस्याः सूक्तसंख्यायाः॥१॥ ऋषिश्चान्यस्मादषेरवाविशिष्टः ॥२॥ तुहिहवैतच्छब्दविशिष्टान्यूषिदैवतछंदांसि वित्रिचतुःपंचषट्सूक्तभांजि यथासंख्यं ॥३॥ अनिरुक्ता संख्या विंशतिः॥४॥ अनादेशे विंद्रो देवता॥५॥ त्रिष्टुप् छंदः॥६॥ प्रगाथा बाहताः॥७॥ विंशतिका द्विपदा विराजः ॥॥ तदर्धमेकपदाः ॥९॥ विहिपदास्त्वृचः समामनंति ॥१०॥ अयुध्वंत्या हिपदैव ॥११॥ मंडलादिष्वाग्नेयमैंद्रात ॥१२॥ त्रिष्टुबंतस्य सूक्तस्य शिष्टा जगत्यः॥१३॥ आदौ गायत्रं प्राग्घेरण्यस्लूपीयान् ॥१४॥१२॥
॥ इति द्वादशकांडी तु परिभाषा प्रवर्णिता ॥ _ 'अग्निं नव मधुच्छंदा वैश्वामित्रः। 'वायो वायव्येंद्रवायवमैत्रावरुणास्तुचाः। अश्विना द्वादशाश्विनेंद्रवैश्वदेवसारस्वतास्तुचाः। सप्तैताः प्रउगदेवताः। सुरूपकृत्नु दशैद्रं।'आ तु। युंजत्यादहेत्येताः षण्मात्यो वील चिदिंद्रेणेत्ययौ च । इंद्रमित्। एंद्र सानसिं । 'इंद्रहि । गायंति द्वादशानुष्टुभं तु । ११ इंद्रमष्टौ जेता माधुच्छंदसः । १२ अग्निं द्वादश मेधातिथिः काख आग्नेयमग्निनेति पादो ब्यग्निदैवतो निर्माहवनीयौ । १३सुसमिद्ध इतीध्मः समिद्धो
_1C, WI; तृच: I 1, I 2; °दा ऋच: W2, C 55, 56, 81. 2 See Ind. Stud. VIII, p. 144. शेषा II. 4 WI, W2, C; °ग्घिरण्यस्तूपात I 1, I 2, C55, 56, Say. Introd. to Rigv. I, I. WI, W2, C; निर्मथ्य 11; निर्मथ्य I 2 and Say. 6°थ्य साहवनीयश्च Say.
For Private And Personal Use Only