________________
Shri Mahavir Jain Aradhana Kendra
112
www.kobatirth.org
॥ वेदार्थदीपिका ॥
त्वद्रवायचं त्विति वाच्यं लाघवं भविष्यतीति कृत्वा । सत्यं । तथा तु न कृतं । किं कुर्मः । प्रतिपत्तारो हि वयं न कर्तारः ॥
५०. दशम्येकादश्याविंद्रदेवत्ये चकारागृहस्पतिदेवत्ये च ॥ २३ ॥
५५. अष्टम्याद्यास्तिस्रो गायत्र्यः । उत्तरं च सूक्तं त्रिगायत्र्यंतं ॥
Acharya Shri Kailassagarsuri Gyanmandir
: ५७. क्षेत्रपतिदेवत्या आदितस्तिस्र: । क्षेत्रपतिशब्दात्पत्युत्तरपदाख्यापवादे श्रपत्यादित्वादि ङीप् । जसि यण्" । अथैका चतुर्थी शुनाख्यदेवतार्था । शुन इति वायोरभिधानं । आहुर्बृहद्देव
I
ताविदः ।
वायुः शुनः सूर्य एवात्र' सीरः शुनासीरौ वायुसूयै वदति । शुनासीरमिंद्रं यास्कस्तु मेने सूर्येद्रौ तु मन्यते शाकपूणिः ॥
4
इति । परा पंचमी पुरउष्णिक् । सा पंचम्यष्टमी व शुनासीराभ्यां शुनासीरदेवतार्थे स्तुतित्वेन । उपांत्ये षष्ठी सप्तमीच सीतास्तुत्यर्थे । सीता लांगलपद्धतिः । ते उपांत्ये अनुष्टुभौ । प्रथमाचतुर्थी चानुष्टुभौ ॥
५. अग्निदेवत्यं सूर्यदेवत्यं वाब्देवत्यं वा घृतं वा स्तूयते ॥
॥ इति चतुर्थं मंडलं समाप्तं ॥
4. नमोऽत्रिभ्यः । अत्रिशब्दात्पूजायां बहुवचनं । नमः स्वस्तीति चतुर्थी । अत्रये भगवते नमस्कुर्मः । अथवा बहुवचनेनात्रिवंश्या गृह्यंते । कथं । इतश्चानित्र" इत्यचेकि तस्यात्रिभृगु कुत्सवसिष्ठ गोतमगिरोभ्यति बहुषु लुग् अत्रयः । चत्रिश्चात्रिश्चैकशेषोऽत्रयः । तेभ्यो नमस्कुर्म इति । अत्र पुरस्ताच्च कृतेनानेन नमस्कारेण श्रुतिमहाभारतानुक्रमण्याद्युक्तमत्रिमाहात्म्यं सूचयति भगवान् कात्यायनः । श्रूयते हि ।
यं वै सूर्य स्वर्भानुस्तमसाविध्यदासुरः । अत्रयस्तमन्वविंदत्ब्रह्मन्ये अशक्नुवन् ॥ इति । महाभारते चात्रिमाहात्म्यमुक्तमर्जुनजन्मनि ।
Rigv.V, 40, 9.
1 Cp. Pán. IV, 1, 84 ; °त्यादित्यणि W1. 2 W1; क्षेत्रपशिब्दात्पत्युत्तरपदाख्यः । तदपवादो वपत्यादित्वादणि ङीप् जस् अण् 14; पत्युत्तरपदाख्युः । पदख्यपवादश्वपत्यंताद्यवि ङीप् जस् । यण् P 1 ; पत्युत्तरपदात् स्यः पण्यवापदश्च पत्यंतार्थच्चाचीति ङीप् । जस् । य P 2, 12; according to this Shadg. must have read क्षैत्रपत्य:, though all the MSS. read क्षेत्रपत्या: in the text. W 1 in a marginal note referring to क्षैत्रपत्याः remarks, दीर्घचिंत्यः. वायुः शुनः सी: सूर्य: W1; वायुः शुनः सूर्यः व सीर: P 1, 14; सूर्य नुः सीर: P2; सीर: सूर्य: 12. 4 शुनासीरं यास्क इंद्रं तु M 1-3- 5 W1; स्वस्तीत्यादि P1; स्वस्तीत्यादिना 14; नमस्करोतीत्यादि चतुर्थी P2, I 2. ● W1; सत्र P1, I 2, I4; अत्र बP 2.
3 M 1-3;
7 Pan. IV, i,
8 Ibid. II, iv, 65.
9W1; पुरस्ताच्च वचनेन 14; पुरस्तात्परस्ताच्च P 1,
122.
10
P 2, I 2.
For Private And Personal Use Only