________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
III
२३. उपांत्यास्तिस्र ऋतस्य होत्याद्या ऋताख्यदेव्यो वा । ऋतस्य देवे ऽभिधायकत्वेन साधना वैद्यो वा । भवे छंदसीति यत् तत्र साधुरिति वा॥ - २६. ऋषिवामदेव आधाभिस्तिसृभिरात्मानं स्वयमिंद्रमिव स्तुतवान् । स्वयं केंद्र आत्मानं तुष्टाव । ततश्राद्ये तृच इंद्रवामदेवयोपित्वं विकल्प्यते । इंद्रवामदेवात्मनोर्देवतात्वं च । परा नव । चतुर्थाशाचतस्रः पंचर्चान्तरसूक्तं च श्येनस्तुतिः। श्येन इति सुपर्णात्मनो ब्रह्मणो नाम । स श्राभिः स्तूयते । अथ नव श्येनस्तुतिः। किंवष्टौ। अत्र पक्ष उत्तरसूक्तस्यांत्या श्येनस्तुतिरेंद्री वा। उन्नरसूक्तस्यापत्रैव देवताभिधानं लाघवार्थे । तथा हि । परा नवेत्यादिके वसति वचनेऽत्रैव पराः श्येनस्तुतिरियुक्त उत्तरसूक्तेऽपि गर्भो नु पंचांत्या शक्करीत्यस्यानंतरमाद्याश्चतस्रः श्येनस्तुतिः सी वेति वाच्यं स्यात् । सप्तापि त्रिष्टुभः । चतुर्थादिचतुष्कं नित्यं वामदेवा ॥ . २t. ऐंद्रासौम सूक्तं । इंद्रश्च सोमश्च । भानङ् । अण्यादिवृद्धिः। उन्नरपदवृद्धभावश्चांदसः। शुद्धद्रदेवत्यं वा॥
३०. चतुर्विंशतिरित्युक्तौ चोचं नीवाश्चतुर्विशतिरित्युक्तं परिहतं च । दिवश्चितॄच इत्युषोदेवत्यकारार्दैद्रश्च ॥ ३१. अभी षु णः सखीनामिति पादनिचत् ॥
३२. त्रयोविंशोचतुर्विशीभ्यामैंद्रयोरश्वयोः स्तुतिः क्रियते ॥२२॥ . ३३-३४. इदमादीनि पंच सूक्तान्यभुदेवत्यानि । आर्भवं वा अभुर्विश्वेति सूत्रयोः संधावायादेशे शाकल्पलोपे प्र ऋभुभ्य इत्यृत्यक इति एखप्रकृतिभावौ॥ ३८. इदमादोनि त्रीणि सूक्तानि दधिक्राख्यदेवताया अभिधायकानि ॥
४२. पुरुकुत्सस्य पुत्रस्त्रसदस्यू राजर्षिः । यरुणत्रसदस्यू राजानाविति वक्ष्यति । स आदितः पडिभरात्मानं तुष्टाव । शिष्टा ऐंद्रावरुण्यः । पुरुकुत्सो गीदिः1 ॥
४३. सुहोत्रपुत्रौ पुरुमीळहाजमीळहौ हावृपी सूक्तस्य चोन्नरस्य च ॥ ४६. आद्या वायुदेवत्या । इदमाद्यावर्जमुनरं चंद्रवायुदेवायं ॥ ४७. आद्या वायव्या । ऐंद्रवायवं तु सूक्तं । एवं तीघा वायव्येत्यनुत्ता पूर्वसूत्र एव वायव्यादि
___ 1 Verses 8-10. WI; ऋतदेव्यो the rest. P1; तस्य देव P2, 12%3B स्योपदेशे 14; omitted by WI. 4 WI; अभिधायकवेन भावः । साधा वा PI; अभिधायत्वेन भावः । साधु वा P2, I23 भिधायकत्वनेष्ट्यभावः। साधवो I. Pan. IV, iv, II0. Pån. IV, iv, 98.
91 in W 1 only.
8 Satra on I, 239 Verses 9-II. 10 Cp. Introd. $4, 4, comm. 11 WI, I4; °वयादेशे PI, P2, 12. 12 Cp. Pan. VIII, iii, Ip. 13 प्र ऋभुभ्य: omitted in WI, PI, 143; ऋत्यक इति omitted in P2, I2. 14 Pan. VI, i, 128. 15 Sutra on V,27. 16 For पुरुकत read पुरुकुस in the Gana गादि (Bohtlingk's Pan., vol. ii).
For Private And Personal Use Only