________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
108
॥ वेदार्थदीपिका ॥
वसिष्ठद्वेषिणः पठन्नित्यादि । ताश्च न वसिष्ठाः शृवंति । लिङो लट् । यदि शृणुयुः शिरः शतधा भिद्येत । तथा बृहद्देवतायां ।
Acharya Shri Kailassagarsuri Gyanmandir
शतधा भिद्यते मूर्धा कीतितेन श्रुतेन वा ।
तेषां बालाः प्रमीयंते तस्मात्तास्तु न कीर्तयेत् ॥ इति ॥
५४. प्रजापतिर्ऋषिः । स चाभितष्टीयसूक्ते प्रतिपादितगोत्रद्वयः । वैश्वामित्रो वाच्यो वेति । ननु च क्वचित्कथंचिदिति सिद्धेरुक्कगोत्र इत्येतन वक्तव्यं । वक्तव्यमवश्यं । किं । नियमार्थे । नासत्सम प्रजापतिः परमेष्ठी भाववृत्तं त्विति परमेष्ठिगुणस्य' वक्ष्यमाणस्य प्रजापतेर्वैश्वामित्रत्वं वाच्यत्वं व मा भूदयमेवोक्तगोत्रो यथा स्यादिति ॥
६२. मित्रावरुणदेवत्यस्तृचो जमदग्न्याप वैश्वामित्रो वा । आर्य इति तस्येदर्भय् । जमदग्निर्ऋर्षिर्वेत्यर्थः । जमदग्न्यार्थं इति वचनं देवताभ्रांतिनिवृत्त्यर्थ ॥
॥ तृतीयं मंडलं समाप्तं ॥
अथासत्यपवादे चतुर्थमंडले वामदेवस्यर्थित्वायाह 10 वामदेवो गौतमश्चतुर्थे मंडलमपश्यत् ॥ ४,१. आद्याष्टिः । चतुःषष्ट्यक्षरा झर्धची। द्वितीयातिजगती डिपंचाशदक्षरा । तृतीया धृतिर्द्विसप्तत्यक्षरा त्र्यर्धची । चतुर्थ्याद्याः समदश त्रिष्टुभः । उपाधा द्वितीयाद्याश्चतस्रो वरुणदेवत्याश्च वा । अग्निवरुणदेवत्याः शुद्धाग्निदेवत्या वेत्यर्थ: 11 । पुरस्ताच्च परस्ताच्च षोडश शुद्धाग्निदेवत्या एव । मंडलादिष्वाग्नेयद्रादिति युक्तं ॥
३. अग्निः । संत्राद्या वो राजानमित्येषा यजुर्वेदे ऽग्नये रुद्रवत 12 इत्यारभ्य दर्शनाद्रुद्रगुणाग्निदेवत्या । अस्माकं तु बहुचानामियं शुद्धाग्निदेवत्या । अग्नेरेव विशेषणं रुद्र इति । रोरूयमाणत्वाद्र इति निर्वचनमिति नैरुक्ताः । युद्धेषु शत्रून् रोदयंतीत्यैतिहासिकाः 15। सामवेदे 10 त्वियं भगवतो रुद्रस्यैव प्रतिपादिका । सैषा रौद्री संहितेति सामगाः समामनंति । तत्र हीयमन्यथास्नायते 18 |
2
1
3
Rigvidhāna, II, iv, 2. W 1, P 1; कीर्तिता च P2, 12; कीर्तनेन I 4, M 2; atafat M 1; कीर्तिस्तेन गुणेन वा M 3. तस्मात्तास्तु न कीर्तयेत् omitted in W1, P 1, 4 See sútra on III, 38. 5 किमर्थं W 1. 6 Satra on 8 Pân. IV, iii, 120. Cp. M. M., Rigv. vol. vi, p. xxii. Taitt Br. II, viii, 6, 9. 13 Cp. Nir. X, 5. -न्ये दयती P1; शुद्धेषु अन्ये दयती° P2, 12; 15W1, 14; ●तिज्ञासिकाः
9 जमदग्निदृष्टो W. 1. 12 Taitt.
I4; BD. 524X, 129. 7 गुणविशिष्टस्य WI. 10 W1, P1; त्वमाह I 4, P2, I 2. Samh. II, ii, 2, 3; ep. ibid. I, iii, 14, 1; 14 14; युद्धेषु शत्रुं नादयंती W1; शुद्धेपु ep. Samavidhana Br. I vili, 14 ; also Arsheya Br. I, 69. P1; °तिज्ञासिकार : P 2, I 2. 16 Sâma-v. I, i, 2, 2, 7. 17 Samavidh Br. I, iv, 16. 18 14; मनायते W1; 'प्याम्नायते P1; गीयमानमप्याम्नीयंते P2, I 2. What follows is omitted in P1, P 2, I 4 up to यथा गाव° etc.
11
For Private And Personal Use Only