________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
॥ वेदार्थदीपिका ॥
I07 इमं त्रीण्यभितष्टीयं वैश्वामित्रः प्रजापतिः ।
वाच्यः प्रजापतिवा स चतुर्थमुभयोन वा ॥ इति । तत्रेमं मह' इत्यादि त्रीणि सूक्तानि चतुर्थमभितष्टीयमित्यर्थः ॥
५१. आदितस्तृचो जागतः । अंत्यास्तिम्रो गायत्र्यः । मध्ये पट् त्रिष्टुभः॥ ५२. आदितश्नतम्रो गायत्र्यः । षष्ठी जगती । शिष्टास्त्रिष्टुभः॥ ५३. सचतुष्कोपनुक्तिर्वैचित्र्याय । आबेंद्रापार्वतदेवत्या । पंचदश्यादिवे वाचे ससर्प । समर्परी नाम वाक । तादर्थे रे।
ससर्परीडचे प्राहुरितिहासं पुराविदः । सौदासनृपयज्ञे वै वसिष्ठात्मनशक्तिना ॥१॥ विश्वामित्रस्याभिभूतं बलं वाक च समंततः। घासिष्ठेनाभिभूतः स हवासीदच्च गाषिजः ॥२॥ तस्मै बायीं तु सौरों वा नाना वाचं ससर्परीं । सूर्यवेश्मन आहृत्य द?10 जमदग्नयः ॥३॥ कुशिकानां ततः11 सा वागमति 1 तामपानुदत 1 । उप प्रेतेति कुशिकान विश्वामित्रोऽन्वयोजयत् ॥४॥ लभा वाचं च हृष्टात्मा जमदग्नीनपूजयत् ।
ससपरीरिति द्वाभ्यामृग्भ्यां वाचं स्तुवन्स्वयं ॥५॥ इति । अथ चतम्रो रयांगस्तुतयः । रथांगानि रथावयवा इत्यर्थः । अंत्याश्चतस्रोऽभिशापार्थाः । अभिशापोऽप्रियशंशनमर्थो यासां ताः । ताश्च वसिष्ठद्वेपिण्यो18 नाम । प्रयोजनं शौनकोपदेशे च ।
W1; fawaifta: the rest. ?W1. 3 Rigv. III, 54. , qua est W1. WI; वाक्य I 45 वाक् स P2, 12; च omitted in PI. WI, P1; यवासीदथ P2, 12; भूतश्श सत्यवाचीद गाधिजः (sic) I 4. The preceding three lines are adapted from Bri. Dev. 517: सुदासश्च महायज्ञे शक्तिना गाथिसूनवे । निगृहीतं बलाञ्चेतः सोऽवासीदहिचेतनः॥ The following three slokas are quoted from the BD. (518-20); तस्या M 1-3. सूर्यधयादिह M 1-3. 10 ददुस्ते M 1-3. 11 WI, M 1.3; मति I 4; मतिं PI, P2, I 2. 12 WI, M 1-35 सा वागामति I 43 सा घाममतिं PI, P2, I 2. 1 WI, PI; तामुपानुदन P2, I 2,143 अपाहनत MI-3. *उपति चास्या M3; उपेति चाख्यां M 1-2. 13 PI, I 43; न्ववोजयत WI; त्वयोजयत् P2, 128 बुबोधयत M 1-3. 16 तानपीन्प्रत्यपूजयत M I-3. 17 Cp. Ind. Stud. vol. i, pp. II9-20. 18 Cp. BD. 522: पराश्चतम्रो यास्तत्र पसिष्ठद्वेषिण्यः स्मृताः । विश्वामित्रेण याः प्रोक्ता अभिशापा इति स्मृताः॥
PA
For Private And Personal Use Only