________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
106
॥ वेदार्थदीपिका ॥
२६. पाधौ तृचौ जागतौ । प्रथमस्य वैश्वानरोऽग्निर्देवता । द्वितीयस्य मारुतोऽग्निः । शिष्टास्त्रिष्टुभः । अग्निरस्मीति दृचस्याग्निः परं ब्रह्म वा । नवम्या उपाध्यायस्तुतिः । सममीवर्जस्य सूक्तस्य विश्वामित्र ऋषिः । सप्तम्या ब्रह्मवाक्यत्वाद्यस्य वाक्यमिति' न्यायेन ब्रह्मर्षिः ॥ २९. पंचम्युत्त्विग्देवत्या वा ॥१७॥ ३०. ऐंद्रमिति मंडलादिष्वाग्नेयमैद्रादित्यपवादः ॥
३१. ऐषोरथिः कुशिकः । स हेक्षांचक्रे विश्वामित्र इत्यादि । अभि तष्टेव दीधया मनीषामित्यादि ब्राह्मणश्रुनिदर्शनादधिकृत एव गायिपुत्रो विश्वामित्रो वा । सर्वत्र श्रुतिमूलत्वेऽप्पत्र श्रुतिरिति प्रत्यक्षश्रुतिरिति वक्तुं । एवेति पौनर्वचयीयको वाविशिष्टत्वादस्योन्नरत्र निवृत्तिमा भूदिति । मांडलिको ह्ययं । उक्तं चापीनुक्रमण्यां।
कुशिकं शासदित्याहुर्विश्वामित्रं' यथाश्रुति ॥ इति ॥ ३३. उतितीविश्वामित्रस्य नदीभिः सह संवादोऽस्मिन् सूक्ते प्रतिपाद्यते। तत्र संवादे चतुर्थी षष्ठ्यष्टमी दशमी चेति चतम्रो नदीनां वाक्यं । शिष्टा विश्वामित्रस्य । षष्ठ्यां सप्तम्यां चंद्रः स्तूयते । षष्टीसप्तम्योस्विंद्रस्तुतिरिति पठ्यां विश्वामित्रदेवत्वं सप्तम्यां नदीदेवत्वं च मा भूदिति ।। ___३६. उपांत्यां दशमी घोर आंगिरसोऽपश्यत् । सा च दशम्यक् शस्यमाना यज्ञेषु निदेहेत्सर्वमिति हि श्रूयते श्रुतिषु । उक्तं चापानुक्रमण्यां।
गेकास्मे प्र यंधीति घोरस्यांगिरसस्य तु10 ।
निर्दहेच्छस्यमानेति श्रूयते सा न शस्यते ॥ इति । सूयतेऽच्छावाकशस्त्रे । इमामू वित्युपोतमामुद्धरेत्सर्वत्रेति । सर्वत्र श्रौते कर्मणीत्यर्थः । सापि निर्दहेदिति श्रुतिदर्शनादेवं झुद्धारं विदधाति । शस्यमानेति विशेषणं गृह्ये जातकर्मण्यंसाभिमर्श इंद्र श्रेष्ठानि द्रविणानि धेाँस्ने प्र यंधि मघवनीषिन्निति चेत्यंत्र निर्दहो नास्तीति वक्तुं । न यत्रांसाभिमर्शनं शंसतीति चोदितं ॥
३. प्रजापतिनामर्षिः। स वैश्वामित्रो वाच्यो वा । वाचोऽपत्यं वा। वाङ्मतिपितृमतामिति16 ण्यः। द्वौ वा तौ । वाच्यवैश्वामित्र प्रजापती सहापश्येतां वा । न वैकोऽपि । एनयोर्मध्य एकोऽपि नापश्यदिति वा । अत्र पक्षे गाथिपुत्रो विश्वामित्र ऋषिः । उक्तं चाप नुक्रमण्यां।
1 Introd. $ 2, 4. Ait. Br. VI, xviii, 2. WI; °रि-त्यक्षश्रु° PI; °ति त्यक्षश्रु I4; °रित्यक्षरशु° P2, I2. 4WI; अत्र मूलमिति वक्तुं the rest. Wi; पौनवाचिको P2, 12; पौनवेचनिको P I, I 4. WI; °तरनि° the rest.
त्रो the rest. W1; °श्रुतेरिति the rest. 9 WI; अगस्मै the rest. 10 WI; गिरसोऽपश्यत् I 4, P2, I 2 ; °गिरस्यत् PI. 11 Asv. Sr.-satra, V, xvi, 2. 12 WI; देवत्पद्वारं विदधाति PI, P2, I 2; अन्यत्रैतामृचं विदधाति I 4. 1 Rigv. II, xxi, 6. 14 Asv. Grihya-satra, I, xv, 3. 15 Vart. on Pan. IV, i, 85.
For Private And Personal Use Only